SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ पीयूषमाश्रवति यत्करयोघृतं सद् रूक्षं तथा कटुकमम्लतरं कुभोज्यं । __ येषां वचोऽप्यमृतवत् श्रवसोर्निर्धत्तं संतर्पयत्यसुभृतामपि तान् यजामि ॥२६६।। भाषा- रूक्ष कटुक भोजन धरे, अमृत सम हो जाय । अमृत सम बच तृप्ति कर, जजूं साधु भय जाय || ॐ हीं अमृतश्राविसद्धिप्राप्तेभ्योऽय॑म् निर्वपामीति स्वाहा।। यद्दत्तशेषमशनं यदि चक्रवर्तिसेनाऽपि भोजयति सा खलु तृप्तिमेति । तेऽक्षीणशक्तिललिता मुनयो दृगाध्वजाता ममाशु वसुकर्महरा भवंतु ॥२६७|| भाषा- दत्त साधु भोजन वचे, चक्री कटक जिमाय । तदपि क्षीण होवे नहीं, जजू साधु हरषाय ॥ ॐ ह्रीं अक्षीणमहानत्रसद्धिप्राप्तेभ्योऽय॑म् निर्वपामीति स्वाहा । यत्रोपदेशसरसि प्रसरच्युतेऽपि तिर्यग्मनुष्यविबुधाः शतकोटिसंख्याः । आगत्य तत्र निवसेयुरबाधमानास्तिष्ठति तान्मुनिवरानहमर्चयामि ॥२६८|| भाषा- सकुड़े थानकमें यती, करते वृष उपदेश । बैठे कोटिक नर पशु, जजू साधु परमेश ।। ॐ हीं अक्षीणमहालयऋद्धिप्राप्तेभ्योऽय॑म् निर्यपामीति स्वाहा। इत्थं सत्तपसः प्रभावजनिताः सिद्धयर्द्धिसंपत्तयो येषां ज्ञानसुधाप्रलीढ़हृदयाः संसारहेतुच्युताः । रोहिण्यादिविधाविदोदितचमत्कारेषु संनिःस्पृहा नो वांछंति कदापि तत्कृतविधिं तानाश्रये सन्मुनीन् ।।२६९।। भाषा- या प्रमाण ऋद्धीनको, पावत तप परभाव । चाह कछू राखत नहीं, जजू साधु धर भाव ।। ॐ ह्रीं सकलसद्धिसम्पन्नसर्वमुनिभ्यः पूर्णाऽय॑म् निर्वपामीति स्वाहा । अत्रैव चतुर्विंशतितीर्थेशां चर्तुद्दशशतं मतं । सत्रिपंचाशता युक्तं गणिनां प्रयजाम्यहं ॥२७०|| भाषा - दोहा चौदासे त्रेपन मुनी, गणी तीर्थ चौबीस । जजू द्रव्य आठों लिये, नाय नाय निज शीस ॥ ॐ ह्रीं चतुर्विंशतितीर्थेश्वराग्रिमसमावर्तिसत्रिपंचाशच्चतुर्दशशतगणधरमुनिभ्योऽय॑म् निर्वपामीति स्वाहा । मदवेदनिधिद्व्यग्रखत्रयांकान्मुनीश्वरान् । सप्तसंघेश्वरांस्तीर्थकृत्सभानियतान्यजे ||२७१।। भाषा- अडतालीस हजार अर, उन्निस लक्ष प्रमाण । तीर्थंकर चौबीस यति, संघ यजूं धरि ध्यान ॥ ॐ ह्रीं वर्तमानचतुर्विंशतितीर्थंकरसभासंस्थायि एकोनत्रिंशल्लक्षाष्टचत्वारिंशत्सहम्प्रमितमुनीन्द्रेभ्योऽय॑म् निर्वपामीति स्वाहा। १००] [प्रतिष्ठा-प्रदीप] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy