SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ येषां विषाक्तमशनं मुखपद्मयातं स्यान्निर्विषं खलु तदंह्निधरापि येन । स्पृष्टा सुधा भवति जन्मजरापमृत्युध्वंसो भवेत्किमु पदाश्रयणे न तेषाम् ।।२५९॥ भाषा- विष मिश्रित आहार भी, जहं निर्विष होजाय । चरण धरें भू अमृती, जजू साधु दुख जाय ॥ ॐ ह्रीं आस्याविषऋद्धिप्राप्तेभ्योऽय॑म् निर्वपामीति स्वाहा । येषां सुदूरमपि दृष्टिसुधानिपातो यस्योपरिस्खलति तस्य विषं सुतीव्र । अप्याशु नाशमयते नयनाविषास्ते कुर्वंत्वनुग्रहममी कृतुभागभाजः ॥२६०॥ भाषा- पड़त दृष्टि जिनकी जहां, सर्वहि विष टल जाय । आत्म रमी शुचि संयमी, पूजूं ध्यान लगाय ।। ॐ ह्रीं दृष्ट्यविषऋद्धिप्राप्तेभ्योऽय॑म् निर्वपामीति स्वाहा। ये यं ब्रुवंति यतयोऽकृपया म्रियस्व सद्यो मृतिर्भवति तस्य च शक्तिभावात् । येषां कदापि न हि रोषजनिर्घटेत व्यक्ता तथापि यजतास्यविषान् मुनींद्रान् ।।२६१॥ भाषा- मरण होय तत्काल यदि, कहें साधु मर जाव । तदपि क्रोध करते नहीं, पूजू बल दरसाव ।। ॐ ह्रीं आस्थविषऋद्धिप्राप्तेभ्योऽय॑म् निर्वपामीति स्वाहा । येषामशातनिचयः स्वयमेव नष्टोऽन्येषां शिवोपचयनात्सुखमाददानाः । ते निग्रहाक्तमनसो यदि संभवेयुर्दृष्ट्यैव हंतुमनिशं प्रभवो यजे तान् ॥२६२।। भाषा- दृष्टि क्रूर देखें यदी, तुर्त काल वश थाय । निज पर सुखकारी यती, पूजू शक्ति धराय ।। ॐ हीं दृष्टिविषमद्धिप्राप्तेभ्योऽय॑म् निर्दपामीति स्वाहा । क्षीराश्रवद्धि मुनिवर्यपदांबुजातद्वंद्वाश्रयाद् विरसभोजनमप्युदश्वित् । हस्तार्पितं भवति दुग्धरसाक्तवर्णस्वादं तदर्चनगुणामृतपानपुष्टाः ॥२६३॥ भाषा- नीरस भोजन कर धरे, क्षीर समान बनाय । क्षीरसावी ऋद्धि धरे, जजू साधु हरषाय ॥ ॐ ह्रीं क्षीरश्रावित्रसद्धिप्राप्तेभ्योऽयम् निर्वपामीति स्वाहा । येषां वचांसि बहुलार्तिजुषां नराणां दुःखप्रघातनतयापि च पाणिसंस्था । भुक्तिमधुस्वदनवत् परिणामवीर्यास्तानर्चयामि मधुसंश्रविणो मुनींद्रान् ।।२६४|| भाषा- वचन जास पीड़ा हरे, कटु भोजन मधुराय । मधुश्रावी वर ऋद्धि धरे, जजू साधु उमगाय ।। ॐ ह्रीं मधुश्राविऋद्धिप्राप्तेभ्योऽय॑म् निर्वपामीति स्वाहा । रूक्षान्नमर्पितमथो करयोस्तु येषां सर्पिःस्ववीर्यरसपाकवदाविभाति । ते सर्पिराश्रविण उत्तमशक्तिभाजः पापाश्रवप्रमथनं रचयंतु पुंसाम् ।।२६५।। भाषा- रूक्ष अन्न करमें धरे, घृत रस पूरण थाय । घृतश्रावी वर ऋद्धि धर, जजू साधु सुख पाय ॥ ॐ हीं घृतश्रावित्रसद्धिप्राप्तेभ्योऽय॑म् निर्वपामीति स्वाहा । [प्रतिष्ठा-प्रदीप] [९९ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy