SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ भाषा- मेरु शिखर राखन बली, मास वर्ष उपवास । घटै न शक्ति शरीरकी, यजूं साधु सुखवास ।। ॐ ह्रीं कायबलसद्धिप्राप्तेभ्योऽय॑म् निर्वपामीति स्वाहा । स्पर्शात्करांह्निजनिताद् गदशातनं स्यादामर्षजा यव इति प्रतिपत्तिमाप्तान् । येषां च वायुरपि तत्स्पृशतां रुजार्तिनाशाय तन्मुनिवराग्रधरां यजामि ॥२५३।। भाषा- अंगुली आदि स्पर्शते, श्वास पवन छू जाय । रोग सकल पीड़ा टले, जजू साधु सुख पाय ॥ ॐ हीं आमाँधिद्धिप्राप्तेभ्योऽय॑म् निर्वपामीति स्वाहा । निष्ठीवनं हि मुखपद्मभवं रुजानां शांत्यर्थमुत्कटतपो विनियोगभाजां । क्ष्वैलौषधास्त इह संजनितावताराः कुर्वंतु विघ्ननिचयस्य हतिं जनानां ॥२५४।। भाषा- मुखते उपजे राल जिन, शमन रोग करतार । परम तपस्वी वैद्य शभ, जजूं साधु अविकार || ॐ हीं क्ष्वेलौषधिसद्धिप्राप्तिभ्योऽय॑म् निर्वपामीति स्वाहा । स्वेदावलंबितरजोनिचयो हि येषामुत्क्षिप्य वायुविसरेण यदंगमेति । तस्याशु नाशमुपयाति रुजां समूहो जल्लौषधीशमुनयस्त इमे पुनन्तु ॥२५५|| भाषा- तन पसेव सह रज उड़े, रोगी जन छू जाय । रोग सकल नाशे सही, जजू साधु उमगाय ।। ॐ हीं जल्लौषधिऋद्धिप्राप्तेभ्योऽय॑म् निर्दपामीति स्वाहा। नासाक्षिकर्णरदनादिभवं मलं यन्नैरोग्यकारि वमनज्वरकासभाजां । तेषां मलौषधसुकीर्तिजुषां मुनीनां पादार्चनेन भवरोगहतिर्नितांतं ॥२५६।। भाषा- नाक आँख कर्णादि मल, तन स्पर्श हो जाय । रोगी रोग शमन करें, जजू साधु सुख पाय ।। ॐ हीं मलौषधिऋद्धिप्राप्तेभ्योऽय॑म् निर्वपामीति स्वाहा । उच्चार एव तदुपाहितवायुरेणू अंगस्पृशौ च निहतः किल सर्वरोगान् । पादप्रधावनजलं मम मूर्ध्निपातं किं दोषशोषणविधौ न समर्थमस्तु ॥२५७|| भाषा- मल निपात पर्शी पवन, रज कण अंग लगाय । रोग सकल क्षणमें हरे, जजू साधु अघ जाय ।। ॐ ह्रीं बिडौषधिसद्धिप्राप्तेभ्योऽयम् निर्वपामीति स्वाहा । प्रत्यंग दंतनखकेशमलादिरस्य सर्वो हि तन्मिलितवायुरपि ज्वरादि । कासापतानवमिशूलभगंदराणां नाशाय ते हि भविकेन नरेण पूज्याः ।।२५८।। भाषा- तन नख केश मलादि बहु, अंग लगी पवनादि ।। हरै मृगी शूलादि बहु, जजू साधु भववादि ।। ॐ ही सर्वौषधिसद्धिप्राप्तेभ्योऽय॑म् निर्वपामीति स्वाहा । ९८] [प्रतिष्ठा-प्रदीप] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy