SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ भाषा- नभ में उड़कर जात हैं, मेरु आदि शुभ थान । जिन वन्दत भवि बोधते, जजूं साधु सुख खान ॥ ॐ ह्रीं आकाशगमनशक्तिचारणद्धिप्राप्तेभ्योऽय॑म् निर्वपामीति स्वाहा । ऋद्धिः सुविक्रियगता बहुलप्रकारा तत्र द्विधाविभजनेष्वणिमादिसिद्धः । मुख्यास्ति तत्परिचयप्रतिपत्तिमन्त्रान् यायज्मि तत्कृतविकारविवर्जितांश्च ॥२४१।। भाषा- अणिमा महिमा आदि बहु, भेद विक्रिया रिद्धि । धरै करैं न विकारता, जजू यती समृद्धि । ॐ ही अणिमामहिमालघिमागरिमाप्राप्तिप्राकाम्यवशित्वेशित्वऋद्धिप्राप्तेभ्योऽय॑म् निर्दपामीति स्वाहा । अन्तर्दधिप्रमुखकामविकीर्णशक्तिर्येषां स्वयं तपस उद्भवति प्रकृष्टा । तद्विक्रियाद्वितयभेदमुपागतानां पादप्रधावनविधिर्मम पातु पाणिं ।।२४२॥ भाषा- अन्तर्दधि कामेच्छ बहु, ऋद्धि विक्रिया जान । तप प्रभाव उपजे स्वयं, जजू साधु अघहान ।। ॐ हीं विक्रियायां अन्तर्धानादिद्धिप्राप्तेभ्योऽय॑म् निर्वपामीति स्वाहा । षष्ठाष्टमद्विदशपक्षकमासमात्रानुष्ठेयभुक्तिपरिहारमुदीर्य योगं । आमृत्युमुग्रतपसा ह्यनिवर्तकास्ते पांत्वर्चनाविधिमिमं परिलंभयंतु ॥२४३॥ भाषा- मास पक्ष दो चार दिन, करत रहें उपवास । आमरणं तप उग्र धर, जजू साधु गुणवास ॥ ॐ ह्रीं उग्रतपसद्धिप्राप्तेभ्योऽय॑म् निर्वपामीति स्वाहा। घोरोपवासकरणेऽपि बलिष्ठयोगान् दौगंध्यविच्युतमुखान् महदीप्तदेहान् । पद्मोत्पलादिसुरभिस्वसनान्मुनींद्रान् यायज्मि दीप्ततपसो हरिचन्दनेन ॥२४४॥ भाषा- घोर कठिन उपवास धर, दीप्तमई तन धार । सुरभि श्वास दुर्गंधविन, जजू यती भव पार । ॐ ह्रीं दीप्तऋद्धिप्राप्तेभ्योऽय॑म् निर्वपामीति स्वाहा । वैश्वानरौघपतितांबुकणेन तुल्यमाहारमाशु विलयं ननु याति येषां । विण्मूत्रभावपरिणाममुदेति नो वा ते सन्तु तप्ततपसो मम सद्विभूत्यै ॥२४५॥ भाषा- अग्नि माहिं जल सम विलय, भोजन पय होजाय । मल कफ मूत्र न परिणमें, जजूं यती उमगाय ॥ ॐ हीं तप्ततपत्रसद्धिप्राप्तेभ्योऽय॑म् निर्वपामीति स्वाहा । हारावलीप्रभृतिघोरतपोऽभियुक्ताः कर्मप्रमाथनधियो यत उत्सहते । ग्रामाटवीष्वशनमप्यतिपातयंति ते सन्तु कार्मणतृणाग्निचयाः प्रशांत्यै ॥२४६।। ९६] [प्रतिष्ठा-प्रदीप] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy