SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ भाषा - कर्णेद्रिय नवयोजना, शब्द सुनत चक्रीश । तातें अधिक श्रुशक्तिधर, पूजूं चरण मुनीश ॥ ॐ ह्रीं दूरश्रवणशक्तिऋद्धिप्राप्तेभ्यॊ ऽर्घ्यम् निर्वपामीति स्वाहा । अभ्यासयोगविहृतावपि यन्मुहूर्तमात्रेण पाठयति दिप्रमपूर्वसार्थं । शब्देनचार्थपरिभावनया श्रुतं तच्छक्तिप्रभूनधियजामि मखस्य सिद्धयै ॥२३५॥ भाषा - बिन अभ्यास मुहूर्त में, पढजानत दश पूर्व । अर्थ भाव सब जानते, पूजूं यती अपूर्व ॥ ॐ ह्रीं दशपूर्वित्वऋद्धिप्राप्तेभ्योऽर्घ्यम् निर्वपामीति स्वाहा । एवं चतुर्दशसुपूर्वगतश्रुतार्थं शब्देन ये ह्यमितशक्तिमुदाहरति । तानत्र शास्त्रपरिलब्धिविधानभूतिसंपत्तयेऽहमधुनार्हणया धिनोमि ||२३६|| भाषा - चौदह पूर्व मुहूर्त में, पढजानत अविकार । भाव अर्थ समझें सभी, पूजूं साधु चितार || ॐ ह्रीं चतुर्दशपूर्विवऋद्धिप्राप्तेभ्योऽर्घ्यम् निर्वपामीति स्वाहा । अन्योपदेशविरहेऽपि सुसंयमस्य चारित्रकोटिविधयः स्वयमुद्भवंति । प्रत्येकबुद्धमतयः खलु ते प्रशस्यास्तेषां मनाक् स्मरणतो मम पापनाशः ॥ २३७|| भाषा- बिन उपदेश सुज्ञान लहि, संयम विधि चालत | बुद्धि अमल प्रत्येक धर, पूजूं साधु महन्त ॥ ॐ ह्रीं प्रत्येकबुद्धित्वऋद्धिप्राप्तेभ्योऽर्घ्यम् निर्वपामीति स्वाहा । न्यायागमस्मृतिपुराणपठित्यभावेऽप्याविर्भवंति परवादविदारणोद्धाः । वादित्वबुद्धय इति श्रमणाः स्वधर्मं निर्वाहयंति समये खलु तान् यजामि ||२३८|| भाषा - न्याय शास्त्र आगम बहू, पढ़े विना जानन्त । परवादी जीतें सकल, पूजूं साधु महन्त ॥ ॐ ह्रीं वादित्यऋद्धिप्राप्तेभ्योऽर्घ्यम् निर्वपामीति स्वाहा । जंघाग्निहेतिकुसुमच्छदतंतुबीजश्रेणीसमाजगमना इति चारणांका: । ऋद्धिक्रियापरिणता मुनयः स्वशक्तिसंभावितास्त इह पूजनमालभंतु ॥२३९॥ भाषा - अग्नि पुष्प तंतू चलें, जंघा श्रेणी चाल । चारण ऋद्धि महान धर, पूजूं साधु विशाल ॥ ॐ ह्रीं जलजंघातंतुपुष्पपत्रबीजश्रेणीवहन्यादिनिमित्ताश्रयचारणमद्धिप्राप्तेभ्योऽर्घ्यम् निर्वपामीति स्वाहा । आकाशयाननिपुणा जिनमंदिरेषु मेर्वाद्यकृत्रिमधरासु जिनेशचैत्यान् । बंदंत उत्तमजनानुपदेशयोगानुद्धारयति चरणौ तु नमामि तेषां ॥२४०|| प्रतिष्ठा प्रदीप ] Jain Education International 2010_05 For Private & Personal Use Only ९५ www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy