SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ भाषा - एक बीज पद जानके, कोटिक पद जानेय । बीज बुद्धि धारी मुनी, पूजूं द्रव्य सुलेय ॥ ॐ ह्रीं बीजबुद्धिऋद्धिप्राप्तेभ्यॊ ऽर्घ्यम् निर्वपामीति स्वाहा । ये चक्रिसैन्यगजवाजिखरोष्ट्रमर्त्यनानाविधस्वनगणं युगपत् पृथक्त्वात् । गृह्णति कर्णपरिणामवशान्मुनींद्रास्तानर्घयामि कृतुभाग समर्पणेन ॥ २२९|| भाषा - चक्री सेना नर पशु, नाना शब्द करात । पृथक् पृथक् युगपत् सुने, पूजूं यति भय जात ॥ ॐ ह्रीं संभिन्न श्रोत्रऋद्धिप्राप्तेभ्योऽर्घ्यम् निर्वपामीति स्वाहा । दूरस्थितान्यपि सुमेरुविधुप्रभास्वत्सन्मण्डलानि करपादनखांगुलीभिः । संस्पर्शशक्तिसहितर्द्धिवशात् स्पृशंतस्तान् शक्तियुक्तपरिणामगतान् यजामि ||२३०|| भाषा- गिरि सुमेरु रविचंद्रको, कर पदसे छू जात । शक्ति महत् धारी यती, पूजूं पाप नशात || ॐ ह्रीं दूरस्पर्शशक्तिऋद्धिप्राप्तेभ्यॊ ऽर्घ्यम् निर्वपामीति स्वाहा । नास्वादयंति न च तत्सदने समीहा तत्रापि शक्तिरमितेति रसग्रहादौ । ऋद्धिप्रवृद्धिसहितात्मगुणान् सुदूरस्वादावभासनपरान् गणपान् यजामि ||२३१|| भाषा - दूरक्षेत्र मिष्टान्न फल, स्वाद लेन बल धार । ना बांछा रस लेनकी, जजूं साधु गणधार || ॐ ह्रीं दूरास्वादनशक्तिऋद्धिप्राप्तेभ्योऽर्घ्यम् निर्वपामीति स्वाहा । ९४ ] उत्कृष्टनासिकहृषीकगतिं विहाय तत्स्थोर्ध्वगंधसमवायनशक्तियुक्तान् । उत्कृष्टभागपरिणामविधौ सुदूरगंधावभासनमतौ नियतान् यजामि ||२३२|| भाषा - घ्राणेंद्रिय मर्यादसे, अधिक क्षेत्र गंधान । जान सकत जो साधु हैं, पूजूं ध्यान कृपान | ॐ ह्रीं दूरघ्राणविषयग्राहकशक्तिऋद्धिप्राप्तेभ्यॊ ऽर्घ्यम् निर्वपामीति स्वाहा । निर्णीतपूर्णनयनोत्थह्यषीकवार्ता चक्रेश्वरस्य नियता तदधिक्यभावात् । दूरावलोकनजशक्तियुतान् यजामि देवेंद्रचक्रधरणींद्रसमर्चिताहिं ||२३३|| भाषा - नेत्रेंद्रियका विषय बल, जो चक्री जानन्त । तातें अधिक सुजानते, जजूं साधु बलवंत ॥ ॐ ह्रीं दूरावलोकनशक्तिऋद्धिप्राप्तेभ्योऽर्घ्यम् निर्वपामीति स्वाहा । श्रोत्रेंद्रियस्य नवयोजनशक्तिरिष्टा नातः परं तदधिकावनिसंस्थशब्दान् । श्रोतुं प्रशक्तिरूदयत्यतिशायिनी च येषां तु पादजलजाश्रयणं करोमि ||२३४|| Jain Education International 2010_05 For Private & Personal Use Only [ प्रतिष्ठा-प्रदीप ] www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy