SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ वाल्मीकवंशांबुधिशीतरश्मिं दयावतीमातृकमंक्यगावं । सत्पुडरीकिण्यवनं जिनेन्द्रं चन्द्राननं पूजयताज्जलाधैः ॥१२१॥ भाषा- चन्द्र आननजिनं चन्द्रको जयकरं, कर्मविध्वंसकं साधुजनशमकरं । मात करुणावती नगर पुंड्रीकिनी, पूजते मोहकी राज्यधानी छिनी ।। ॐ हीं चन्द्रानन जिनाय अर्घ्यम् निर्वपामीति स्वाहा । श्रीरेणुका मातृकमब्जचिह्न देवेशमुत्पुत्रमुदारभावं । श्रीचन्द्रबाहुं जिनमर्चयामि कृतुप्रयोगे विधिना प्रणम्य ॥१२२।। भाषा- श्रीमती रेणुका मात है जासकी, पद्मचिह्नं धरे मोहको मात दी । चन्द्रबाहुजिनं ज्ञानलक्ष्मीधरं, पूजते जासके मुक्तिलक्ष्मीवरं ।। ॐ हीं चन्द्रबाहु जिनाय अर्घ्यम् निर्वपामीति स्वाहा । भुजंगमं स्वीयभुजेन मोक्षपंथावरोहाधृतनामकीर्तिम् । महानलक्ष्मीपतिपुत्रमर्चे चन्द्रांकयुक्तं महिमाविशालं ॥१२३|| भाषा- नाथ निज आत्मबल मुक्ति पथ पग दिया, चन्द्रमा चिह्न धर मोहतम हर लिया। बलमहाभूपती हैं पिता जासके, गमभुजं नाथ पूगे न भवमें छके । ॐ हीं भुजंगम जिनाय अर्घ्यम् निर्यपामीति स्वाहा | ज्वालाप्रसूर्येन सुशांतिमाप्ता कृतार्थतां वा गलसेनभूपः । सोऽयं सुसीमापतिरीश्वरो मे बोधिं ददातु त्रिजगद्विलासां ।।१२४।। भाषा- मात ज्वाला सती सेन गल भूपती, पुत्र ईश्वर जने पूजते सुरपती । स्वच्छ सीमानगर धर्मविस्तारकर, पूजते हो प्रगट बोधिमय भासकर || ॐ हीं ईश्वर जिनाय अर्घ्यम् निर्वपामीति स्वाहा। नेमिप्रभं धर्मरथांगवाहे नेमिस्वरूपं तपनांकमीडे । वाश्चन्दनैः शालिसुमप्रदीपैः धूपैः फलैश्चारुचरुप्रतानैः ।।१२५।। भाषा- नाथ नेमिप्रभं नेमि हैं धर्मरथ, सूर्यचिह्न धरे चालते मुक्तिपथ । अष्टद्रव्यं लिये पूजते अघ हने, ज्ञानवैराग्य से बोधि पार्वे घने ॥ ॐ ह्रीं नेमिप्रभ जिनाय अर्घ्यम् निर्वपानीति स्वाहा । श्रीवीरसेनाप्रभवं प्रदुष्टकर्मारिसेनाकरिणे मृगेंद्रः । यः पुंडरीशं जिनवीरसेनं सद्भूमिपालात्मजमर्चयामि ॥१२६।। - ७६] [प्रतिष्ठा-प्रदीप] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy