SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ भाषा- वीरसेना सुतं कर्मसेना हतं, सेनशूरं जिनं इन्द्र से वंदितं । पुंडरीकं नगर भूमि पालक नृपं, हैं पिता ज्ञानसूरा करूं मैं जपं ॥ ॐ हीं वीरसेना जिनाय अर्घ्यम् निर्वपामीति स्वाहा। यो देवराजक्षितिपालवंशदिवामणिः पूर्विजयेश्वरोऽभूत् । उमाप्रसूनो व्यवहारयुक्त्या श्रीमन्महाभद्र उदय॑तेऽसौ ॥१२७|| भाषा- नग्र विजया तने देव राजा पती, अर उमा मातके पुत्र संशय हती । जिन महाभद्रको पूजिये भद्रकर, सर्व मंगल करै मोह संताप हर ।। ॐ ह्रीं महाभद्र जिनाय अर्घ्यम् निर्वपामीति स्वाहा। गंगाखनिस्फारमणिं सुसीमापुरीश्वरं वै स्तवभूतिपुत्रं । स्वस्तिप्रदं देवयशोजिनेंद्रमर्चामि सत्स्वस्तिकलांछनीयं ॥१२८॥ भाषा- है सुसीमा नगर भूप भूतिस्तवं, मात गंगा जने द्योतते त्रिभुवं । लांक्षणं स्वस्तिकं जिन यशोदेव को, पूजिये वंदिये मुक्ति गुरु देव को ॥ ॐ ह्रीं देवयशो जिनाय अर्घ्यम् निर्वपामीति स्वाहा । कनकभूपतितोकमकोपकं कृततपश्चरणार्दितमोहकं । अजितवीर्यजिनं सरसीरूहविशदचिह्नमहं परिपूजये ॥१२९।। भाषा- पद्मचिह्नं धरे मोहको वश करे, पुत्र राजा कनक क्रोधको क्षय करे | ध्यान मण्डित महावीर्य अजितं धरे, पूजते जासको कर्म-बंधन टरे ॥ ॐ ह्रीं अजितवीर्य जिनाय अर्घ्यम् निर्वपामीति स्वाहा। एवं पंचमकोष्ठपूजितजिनाः सर्वे विदेहोद्भवा । नित्यं ये स्थितिमादधुः प्रतिपतत्तन्नाममंत्रोत्तमाः ।। कस्मिंश्चित्समयेऽभ्रषट्विधुमितं पूर्णं जिनानां मतं । ते कुर्वन्तु शिवात्मलाभमनिशं पूर्णार्घसंमानिताः ॥१३०॥ भाषा दोहा राजत वीस विदेह जिन, कबहिं साठ शत होय । पूजत बंदत जासको, विघ्न सकल क्षय होय ।। ॐ हीं बिम्बप्रतिष्ठाध्वरोद्यापने मुस्टयपूजाह पंचमवलयोटमुदित विदेहक्षेत्रेसुषष्ठिसहितैकशतजिनेश संयुक्तनित्यविहरमाण विंशतिजिनेभ्यः पूर्णाऽय॑म् निर्वपामीति स्वाहा । [प्रतिष्ठा-प्रदीप] ___JainEducation International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy