SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ भाषा- जन्मपुर मंगला चन्द्र चिह्न धरे, आपसे आप ही भव उदधि उद्धरे । प्रभस्वयं पूजते विघ्न सारे टरे, होय मंगल महा कर्मशत्रू डरे ॥ ॐ ह्रीं स्वयंप्रभ जिनाय अर्घ्यम् निर्वपामीति स्वाहा । श्रीवीरसेना प्रसवं सुसीमाधीशं सुराणामृषभाननं तं । ईशं सुसौभाग्यभुवं महेशमर्चे विशालैश्चरुभिर्नवीनैः ।।११६।। भाषा- वीरसेना सुमाता सुसीमापुरी, देवदेवी परमभक्ति उरमें धरी । देव ऋषभाननं आननं सार है, देखते पूजते भव्य उद्धार है ।। ॐ हीं ऋषभानन देवाय अर्घ्यम् निर्वपामीति स्वाहा । यस्यास्ति वीर्यस्य न पारमभ्रे तारागणस्येव नितांत रम्यं । अनंतवीर्यप्रभुमर्चयित्वा कृतीभवाम्यत्र मखे पवित्रे ॥११७|| भाषा- वीर्यका पार ना ज्ञानका पार ना, सुक्खका पार ना ध्यान का पार ना । आपमें राजते शांतमय छाजते, अन्तविन वीर्यको पूज अघ भाजते ॥ ॐ ह्रीं अनन्तवीर्य जिनाय अर्घ्यम् निर्वपामीति स्वाहा। वृषांकमुच्चैश्चरणे विभाति यस्यापरस्ताद् वृषभूतिहेतुः । सूरिप्रभुं तं विधिना महामि वार्मुख्यतत्त्वैः शिवतत्त्वलब्ध्यै ॥११८॥ भाषा- अंकवृष धारते धर्म वृष्टी करें, भाव संतापहर ज्ञान सृष्टी करें। नाथ सूरिप्रभं पूजते दुखहनं, मुक्ति नारी वरं पादुपे निजधनं । ॐ ह्रीं सूरिप्रभ जिनाय अय॑म् निर्वपामीति स्वाहा । वीर्येशभूमीरुहपुष्पमिंद्रसल्लांछनं पुंडरपूस्तिरीटं । विशालमीशं विजयाप्रसूतामर्चामि तद्ध्यानपरायणोऽहं ।।११९|| भाषा- पुंडरं पुरवरं मात विजया जने, वीर्य राजा पिता ज्ञानधारी तने | जुग्म चरणं भजे ध्यान इकतान हो, जिन विशालप्रभं पूज अघहान हो ।। ॐ ह्रीं विशालप्रभ जिनाय अर्घ्यम् निर्वपानीति स्वाहा। सरस्वतीपद्मरथांगजातं शंखांकमुच्चैः श्रियमीशितारं । संमान्य तं वज्रधरं जिनेन्द्रं जलाक्षतैरर्चितमुत्करोमि ॥१२०॥ भाषा- वज्रधर जिनवरं पद्मरथके सुतं, शंख चिह्न धरे मान रुष भयगतं । मात सरसुति बड़ी इन्द्र सन्मानिता, पूजते जासको पाप सब भाजता ।। ॐ ह्रीं वाधर जिनाय अर्घ्यम् निर्वपामीति स्वाहा | [प्रतिष्ठा-प्रदीप] [७५ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy