SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ पाँचवें वलय में बीस विदेह तीर्थंकर पूजा सीमंधरं मोक्षमहीनगर्याः श्रीहंसचित्तोदय भानुमंतं । यत्पुंडरीकाख्यपुरस्वजात्या पूतीकृतं तं महसार्चयामि ॥११०।। भाषा - छंद सृग्विणी मोक्ष नगरीपति हंस राजासुतं, पुंडरीकी पुरी राजते दुखहंतं । श्रीमंधर जिना पूजते दुखहना, फेर होवे न या जगत में आवना ।। ॐ हीं सीमंधर जिनाय अय॑म् निर्दपामीति स्वाहा। युग्मंधर धर्मनयप्रमाणवस्तुव्यवस्थादिषु युग्मवृत्तेः । संधारणात् श्रीरुहभूपजातं प्रणम्य पुष्पांजलिनार्चयामि ||१११।। भाषा- धर्मद्वय वस्तु द्वय नय प्रमाणद्वयं, नाथ जुगमंधरं कथितं व्रत द्वयं । भूपश्री रुह सुतं ज्ञानकेवल गतं, पूजिये भक्तिसे कर्मशत्रू हतं ॥ ॐ हीं जुगमंधर जिनाय अर्घ्यम् निर्वपामीति स्वाहा। सुग्रीवराजोद्भवमेणचिन्हं सुसीमपुर्यां विजयाप्रसूतं । बाहुं त्रिलोकोद्धरणाय बाहुं मखे पवित्रेऽर्चितमर्पयामि ॥११२।। भाषा- भूपसुग्रीव विजयासे जाए प्रभू, एणचिन्हं धरे जीतते तीन भू । स्वच्छ सीमापुरी राजते बाहुजिन, पूजिये साधुको राग रुष दोष बिन ॥ ॐ हीं बाहु जिनाय अर्घ्यम् निर्वपामीति स्वाहा। निःशल्यवंशाभ्रगभस्तिमंतं सुनंदया लालितमुग्रकीर्तिं । अबंध्यदेशाधिपतिं सुबाहुं तोयादिभिः पूजितुमुत्सहेऽहं ||११३॥ भाषा- वंशनभ निर्मलं सूर्यसम राजते, कीर्तिमय बंध्यविन क्षेत्र शुभ शोभते । मात सुन्दर सुनन्दा सुतं भवहतं, पूजते बाहु शुभ भवभयं निर्गतं । ॐ ह्रीं सुबाहु जिनाय अर्घ्यम् निर्वपामीति स्वाहा । श्रीदेवसेनात्मजमर्यमांकं विदेहवर्षेप्यलकापुरिस्थं । संजातकं पुण्यजनुर्धरत्वात् साख्यिमर्चेऽत्र मखे जलाद्यैः ॥११४॥ भाषा- जन्म अलकापुरी देवसेनात्मजं, पुण्यमय जन्मए नाथ संजातकं । पूजिये भावसे द्रव्य आठों लिये, और रस त्यागकर आत्मरस को पिये ॥ ॐ ह्रीं संजातक जिनाय अर्घ्यम् निर्वपामीति स्वाहा । स्वयंकृतात्मप्रभवत्वहेतोः स्वयंप्रभुं सद्धृदयस्वभूतं । सन्मंगलापूःस्थमनुष्णकांतिचिह्नं यजामोऽत्र महोत्सवेषु ।।११५|| ७४] [प्रतिष्ठा-प्रदीप] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy