SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ याग मंडल विधान याग मंडल प्रयोगः अचिंत्यचिंतामणि कल्पवृक्ष रसायनाधीश्वरमादिदेवं । वंदामहे सृष्टिविधान मूढप्राणि प्रणेतारमबाध्यवाक्यं ॥१॥ स्याद्वाद विद्यामृततर्पणेन सुप्तं जगद्बोधयितारमयं । श्रीकुंदकुंदादिमुनिं प्रणम्य श्रीमूलसंघे प्रणयामि यज्ञं ॥२॥ एवं समासादितवेदिकादिप्रतिष्ठयोपक्रियया दृढार्थः । पुष्पांजलिक्षेपणमत्रसार्थे वितीर्य यागोद्धरणेयतेऽहं ॥३॥ याग मंडल पूजा विधान ॐ जय जय जय, नमोऽस्तु नमोऽस्तु नमोऽस्तु, नंद नंद नंद, पुनीहि पुनीहि पुनीहि । ॐ णमो अरहंताणं णमो सिद्धाणं णमो आइरियाणं णमो उवज्झायाणं णमो लोए सव्वसाहूणं । मध्येतेजस्तदंगे वलयितसरणौ पंच पूज्योत्तमादि । द्वादश्यर्चा द्वितीये चतुरधिकसुविंशा जिना भूतकालाः ।। अग्रेष्टयोर्वर्तमाना अवतरण कृतोऽग्रे विदेहस्थपूज्या । आचार्याः पाठकाः स्युर्मुनिवरसुगुणा वह्निवृत्ते निवेश्याः ॥४॥ तेषामग्रिमवृत्तके गणधरा ऋद्धिप्रशस्ताश्चतु - दिक्षु स्युः क्षितिमंडले जिनगृहं चैत्यागमौ सवृषाः ।। एवं स्युर्निधयो नवापरविधैर्युक्ता इहाभ्युद्धृते । सद्यागार्चनमंडले विलिखिताः पूज्याः स्वमंत्रैः सदा ॥५॥ द्विशतोत्तरतः पंचाशत्स्थानं सुपूजयति यो धीमान् ।। निर्धूतकलुषनिकरो जिनबिंबस्थापको भवति ॥६॥ एतेषां निधिसंज्ञायागेशसर्गपति मंडलाधीशाः । कथ्यते विधिविज्ञैः संकेतितमिदं ग्रंथसंबद्धं ॥७|| स्थापना प्रत्यर्थिवजनिर्जयान्निजगुण प्राप्तावनन्ताक्रमदृष्टिज्ञानचारित्र वीर्यसुखचित्संज्ञास्वभावाः परं । आगत्यात्रनिवेशितांकितपदैः संवौषडा द्विष्ठतो, मुद्रारोपणसत्कृतैश्च वषडा गृहणीध्वमर्चाविधिम् ||८|| [प्रतिष्ठा-प्रदीप] [५५ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy