SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ॐ ह्रीं सर्व भवनेन्द्रार्चितसमस्ताकृत्रिम चैत्यालयेभ्यः अर्घ्यम् स्वाहा | ॐ ह्रीं सर्व व्यन्तरेन्द्रार्चित समस्ता कृत्रिम चैत्यालयेभ्यः अर्घ्यम् स्वाहा । ॐ ह्रीं सर्वाहमिन्द्रार्चित समस्ता कृत्रिम चैत्यालयेभ्यः अर्घ्यम् स्वाहा । ॐ ह्रीं विश्वेन्द्रार्चितमध्यलोक स्थितसमस्त कृत्रिमाकृत्रिम चैत्य चैत्यालयेभ्यः अर्घ्यम् स्वाहा । ॐ ह्रीं विश्वचक्षुषे अर्घ्यम् स्वाहा । ॐ ह्रीं ज्योतिर्मतये अर्घ्यम् स्वाहा । ॐ ह्रीं अर्हं परमब्रह्मणेऽनन्तानन्त ज्ञानशक्तयेऽर्घ्यम् । ॐ ह्रीं श्री प्रभृति देवता स्थाने चैत्य चैत्यालयेभ्योऽर्घ्यम् स्वाहा । ॐ ह्रीं गंगादि देविस्थाने चैत्य चैत्यालयेभ्योऽर्घ्यम् स्वाहा । ॐ ह्रीं सीताविद्धमहाहृददेवस्थाने चैत्य चैत्यालयेभ्योऽर्घ्यम् स्वाहा । ॐ ह्रीं सीतोदाविद्धमहाहृददेवस्थाने चैत्य चैत्यालयेभ्योऽर्घ्यम् स्वाहा | ॐ ह्रीं लवणोद कालोदमागधादितीर्थस्थाने चैत्य चैत्यालयेभ्योऽर्घ्यम् स्वाहा । ॐ ह्रीं सीतासीतोदा मागधादितीर्थस्थाने चैत्य चैत्यालयेभ्योऽर्घ्यम् स्वाहा । ॐ ह्रीं संख्यातीत समुद्र देवस्थाने चैत्य चैत्यालयेभ्योऽर्घ्यम् स्वाहा । ॐ ह्रीं लोकाभिमत तीर्थस्थाने चैत्य चैत्यालयेभ्योऽर्घ्यम् स्वाहा | शान्ति पाठ - विसर्जन ॐ नमोऽर्हते भगवते श्री शांतिनाथाय शांतिकराय सर्वविघ्ननाशनाय सर्वरोगापमृत्यु विनाशनाय सर्वपरकृतक्षुद्रोपद्रव विनाशनाय सर्वशांतिर्भवतु । (यह पढ़कर कलशों पर सरसों क्षेपण करें) ५४ ] कलश उठाने का पद्य “ॐ” क्षीराब्धि सर्वतीर्थोदकमयवपुषा स्वैरमाक्रोशतोऽस्य । नीरैः पद्माकरस्य प्रणवमुपगतान् शातकुंभीयकुंभान् ॥ सानंदं श्रूयादि देवी निचयपरिचयो जृम्भमाण प्रभावान् । एतानभ्युद्धरामो भगवदभिषव श्री विधानाय हर्षात् ॥ (सरसों क्षेपण करते रहें) Jain Education International 2010_05 - For Private & Personal Use Only [ प्रतिष्ठा-प्रदीप ] www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy