SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २४६ ] आगम और त्रिपिटक : एक अनुशीलन [ खण्ड : २ अनमना 1, शृणुयुः के लिए बुनेयु, शुश्रूषेरन् के लिए षुषुषेयु, देवानां प्रियस्य के लिए देवानं पियषा, अभि के लिए अठवषाभिसितषा, प्राणशतसहस्रम् के लिए पानषतषहशे, लब्धेषु के लिए लधेषु +, धर्मानुशिष्टः के लिए धर्मानुषधि, तत् के लिए षं, अनुशयः के लिए अनुषये, जनस्य के लिए जनषा, वसन्ति के लिए बति, येषु १. समवाये व बाधु किति अंनमनषा धमं षुनेयु चा षषुषेयु चा ति । हैवं हि देवानं पियवा इछा **** | ( समवायः एव साधुः किमिति अन्योन्यस्य धर्मशृणुमुः च शुश्रूषेरन् इति । एवं हि देवानां प्रियस्त इच्छा"। २. अठवसाभिसितषा देवानं पियष पियदषिने लाजिने ... " ( अष्टवषाभिषिक्तस्य देवानां प्रियस्य प्रियदर्शिनः राज्ञः .... | ) ३. दिढमाते पानवतष हशे ये तफा अपवृढे " ४. तता पछा अधुना लधेषु कलिग्येषु तिव्र ......... ( ततः पश्चात् अधुना लब्धेषु कलिगेषु तीव्र ....। - द्वादश शिलालेख ( दूर्घमात्र प्राणशतसहस्र ं यत् ततः अपव्यूढं .... ८. ७. तता वध ं वा मलने वा अपबहे वा जनषा ........। ५. धंमवाये धमकामना धंमानुषथि वा देवानं पियणा ( धर्मपालनं धर्मकामता धर्मानुशिष्टिः च देवानां प्रियस्य... 1) - त्रयोदश शिलालेख - त्रयोदश शिलालेख ६ वे अथि अनुषये देवानं पियषा विजिनितु कलिग्यानि । ( तत् अस्ति अनुशयः देवानां प्रियस्य विजित्य कलिंगान् । *) - त्रयोदश शिलालेख 'वर्षाति बंभना व बम ( ना ) व ' **** ....बसन्ति ब्राह्मणाः वा श्रमणाः वा... ) Jain Education International 2010_05 - त्रयोदश शिलालेख " तत्र वधः वा मरणं वा अपवाहः वा जनस्य .........) त्रयोदश शिलालेख - त्रयोदश शिलालेख - त्रयोदश शिलालेख For Private & Personal Use Only www.jainelibrary.org
SR No.002622
Book TitleAgam aur Tripitak Ek Anushilan Part 2
Original Sutra AuthorN/A
AuthorNagrajmuni
PublisherArhat Prakashan
Publication Year1982
Total Pages740
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy