SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ भाषा और साहित्य ] शिलालेखी , प्राकृत [ २४७ के लिए येशु', मित्रसंस्तुतसहायज्ञातिकेषु के लिए मितष थुतषहायनातिकेषु , दासमृत केषु के लिए दाशमतकषि", तेषाम् के लिए तेष, स्नेहः के लिए षिनेहे, व्यसनं के लिए वियषने ', श्रमणेषु के लिए बमने,, मनुष्याणां के लिए मनुषानं, एकतरस्मिन् के लिए एकतलषि, प्रसादः के लिए पधादे, शतभागः के लिए पते भागे, सहस्रभागः के लिए पहषभागे', संयमम् के लिए षयम, समचर्या के लिए षमचलियं, अलिकसुन्दरः के लिए १. ... येशु विहिता एष अगभुत धुसुषा.... । ('...येषु विहिता एषा अग्रयभूतशुश्रूषा--1) ---त्रयोदश शिलालेख २. मित्र थुतषहायमातिकेषु दाशमतकषि षम्यापठिपति........। ( ......."मित्रसंस्तुतसहायज्ञातिकेषु दासमृतकेषु सम्यक् प्रतिपत्तिः.........) -त्रयोदश शिलालेख ३. तेषं तता होति उपधाते वा वधे वा.......। (तेषां तत्र भवति उपधातः वा वधः वा ...) -त्रयोदश शिलालेख ४. ......."षिनेहे अविपहिने एतानं मितशंथुतषहायनातिय विषने........ । ....."स्नेहः अविप्रहीणः एतेषां मित्रसंस्तुतसहायज्ञातिका: व्यसनं ।) -त्रयोदश शिलालेख ५. ......."यता नथि इमे निकाया आनंता येनेष बह्मने चा षमने चा... । (......"यत्र न सन्ति इमे निकाया अनन्ताः , ब्राह्मणेषु च श्रमणेषु च...। -त्रयोदश शिलालेख ...."यता नथि मनुषानं एकतलषि पि पाषडषि नौ नामपषादे .. ....। (......."यत्र नास्ति मनुष्याणामैकतरस्मिन् अपि पापण्डे नाम प्रसादः........) -त्रयोदश शिलालेख ७. तता षते भागे वा षहषमागे वा अज गुलुमते वा देवानं पियषा । ("ततः शतभागः वा सहस्रभागः वा गुरुमत एव देवानां प्रियस्य ।) -~-त्रयोदश शिलालेख ८. ......"षयम षमचलियं मदव ति । (....."संयम समचर्या मार्दवमिति ।) त्रयोदश शिलालेख - 4 ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002622
Book TitleAgam aur Tripitak Ek Anushilan Part 2
Original Sutra AuthorN/A
AuthorNagrajmuni
PublisherArhat Prakashan
Publication Year1982
Total Pages740
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy