________________
[प्र०
श्रीपल्लीपालवंशीयधनपालरिचितः अनूस्थितबलं तं च सेनानीः शौर्यविस्मितः । सिन्धुरस्कन्धमारोप्यावासे प्रावेशयन्निजे ॥९८॥ तत्रास्य पट्टबन्धादि व्रणेषु विदधे स्वयम् ।। सज्जाङ्गं च तमाहूय सराजकमभोजयत् ॥९९॥ ताम्बूलवस्त्रालङ्कारदानावर्जितचेतसम् । प्रत्यर्पितरणोपात्तद्विपाश्वं तमथावदत् ॥१०॥ मय्यनुग्रहबुद्धिश्चेत् तत्प्रभुत्वं गृहाण मे । अस्मिस्तुच्छे न चेदिच्छा तदाध्यस्व निजं पदम् ।।१०१॥ जितश्चाहमनेनेति खेदं मनसि मा कृथाः । प्रभावः कोऽपि सोऽन्यस्य कोऽहं तव पराजये ॥१२॥ [य]द्वा किं तेन पश्येदं त्वद्वलम्लानिकारणम् । इत्युक्त्वाऽदर्शयत् तस्मै विस्मितायाङ्गुलीयकम् ॥१०३॥ कुत एतदिति पृष्टः स्वामिनः स्वग्गिदर्शनात् ।। प्रारभ्य श्रीप्रसादान्तं वृत्तान्तं सर्वमभ्यधात् ॥ १०॥ अथात्मनि श्लथावज्ञः सोऽप्यवादीच्चमूपते ! । त्वयैवं गतगर्वेण दूरान्मे' प्रीणितं मनः ॥१०५॥ आस्तामन्यत् तमेवेन्द्रसदसि ख्यातविक्रमम् । साहसाऽऽवर्जितश्रीकं महीशं मम दर्शय ॥१०६।। मयाऽथ कृतसेवं तं प्राहिणोद् वाहिनीपतिः । अद्यागत्य स चामुञ्चच्छिबिरं सरयूतटे ॥१०७॥ एवं विजयवेगेन प्रोक्ते तवृत्तविस्मितः । आदिशद् द्वाःस्थमास्थाने तमानेतुं महीपतिः ॥१०८॥ तेनानीतं विनीतेन राजपुत्रविराजितम् । प्रसन्नदृष्टिरष्टाङ्गप्रणामस्पृष्टकुट्टिमम् ॥१०९॥ एह्येहीति तमाहूय बाहुभ्यामङ्कमानयत् । आश्लिष्टमुक्तमासन्नसन्निविष्टमुवाच सः ॥११०॥ युग्मम् । श्रुतः श्रोत्रे यथा कामं जिगीषुस्तव पौरुषम् ।। आनन्दय तथा वत्स! वीक्षितुं रूपमीक्षणे ॥११॥
१त्म ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org