________________
सदसद्विरोधनिरासः]
द्वादशारनयचक्रम् दृष्टा तु क्रियेत्यादि, उभयैकान्ते दोषदर्शनादिति, सदेवाऽसदेव वेत्येकान्ते, सदेवासदेव चेति वा युक्त एकान्तः सदसदात्मकत्वात् कार्यस्य सत्पक्षमाश्रित्योपादाननियमो युक्तः, असत्पक्षमाश्रित्य क्रिया युक्तेति ।
यदेतत्सद्धार्थीयं मतं- ..
तन्न विकल्पानुपपत्तेः, सदेवासत् सदसत्......... ............स्वेनैवात्मना सच्च असच्चान्येनात्मना प्रागुत्पत्तेः घटो मृदात्मना सत् घटात्मना चासत्, न तावत्........ 5 .........................असत्त्वप्रतिपक्षश्च सत्त्वम् ,...सत् सोपाख्यमसन्निरुपाख्यम् ,... ............सदसत्त्वं न भवतीत्यर्थः।
- तन्न, विकल्पानुपपत्तेरित्यादि, सदेवासत् सदसदित्यादि प्रत्युच्चारणं संक्षेपेण विकल्पद्वयेन सोपपचिकं स्वेनैवात्मना सच्च, असचान्येनात्मनेत्यादि यावत् घटात्मना चासदिति, न तावदित्यादि, प्रथमं तावद्विकल्पं व्यवस्थाप्य सूत्रेण दूषणमाह सव्याख्यानं सो[प]वर्णनं यावदसत्त्वप्रतिपक्षश्च सत्त्व-10 मिति गतार्थम् , सतोऽसता विरोधः प्रातिपक्ष्यं वैधर्म्यमेव हेतुः, मा मंस्थाः सोऽसिद्ध इति अतस्तप्रदर्शनार्थमाह सत् सोपाख्यमित्यादि वैधर्म्यस्फुटीकरणं यावत् सदसत्त्वं न भवतीत्यर्थ इति सुव्याख्यातम् ।
अत्राऽऽचार्य उत्तरमाह
अत्र तूपादानसतोऽसत्प्रतिपक्षत्वमसिद्धम् , तदङ्गत्वात् तदात्मकत्वात् , तत्प्रवृत्तित्वाच, घटोर्द्धग्रीवादित्त्ववत्, तदङ्गन्त्वस्य भवत्सत् भवतीति, भवनश्चाभावानुविद्धम् ।
। (अत्रेति) अत्र तूंपादानसतोऽसत्प्रतिपक्षत्वं विरोधो वैधर्म्यमसिद्धम् , कुतः ? तदङ्गत्वा[त् ,] अंगमवयवः, तदेकदेशः, यद्यस्याङ्गं स तस्य प्रतिपक्षो न भवति, यथा घटस्योर्द्धग्रीवादित्वमिति, इतश्च
क्योर्मध्ये प्रत्येकमेकान्ते दोषदर्शनादित्याशयेन व्याचष्टे-सदेवेति । स्वखीकृतिमाविष्करोति-सदेवासदेव चेतीति सदसत्वोः समुच्चयैकान्तो युक्त इति भावः । इत्थं सैद्धार्थीयं सदसत्त्वमुपदर्य तत्र विकल्पानुपपत्तेर्निराक्रियते तन्नेति, अत्र टीकाकृद्भिर्मूलस्य गतार्थीकरणात् वयमप्यत्रानुपायाः स्म इति चिन्त्यम् , अत्र वैशेषिकेण सदसतोः नैकन सम्भवः, सत्त्वासत्त्वयोः प्रातिप-20 वादिति यदुक्तं तत्त्वावर्णयति-सतोऽसतेति, विरोधः असमानाधिकरणत्वम् , प्रातिपक्ष्यं वैधय॑ तत्प्रवियोगिकाभावरूपत्वम्, तथा चासत्त्वं सत्त्वासमानाधिकरणम् तदभावरूपत्वात् , ययोः प्रतिपक्षता न तयोः समानाधिकरणता, यथा घटतदभावयोः, प्रतिपक्षभूते च सदसत्त्वे, तस्मादसमानाधिकरणे इति भावः। ननु सत्त्वासत्त्वयोः प्रातिपक्ष्यमसिद्धमित्याशङ्का समाधत्ते-मा मंस्था इति उप-सामीप्येन, सामीप्यच्चाव्याप्मतिव्याप्त्यादिदोषविनिर्मुक्तता, आख्या-अभिधानं तत्सहितं वस्तु सोपाख्यमुच्यते, तरहितन्तु निरुपाख्यं वस्तूच्यते, न ह्यसत्त्वलक्षणोऽभावोऽव्याप्त्यतिव्याप्त्यादिपरिहारेण यथावच्छब्देन निर्देष्टुं शक्य इति निरुपा- 25 ख्यम्, तच्च सोपाख्यत्वेन लक्षिताद्विरुद्धमेवेति, अत एवं प्राक् कार्य यदि सन्नासद्भवितुमर्हति, यद्यसत् न सद्भवितुमर्हति, ततश्च नैकं सदसदिति भावः । अथ सतोऽसत्प्रतिपक्षत्वमसिद्धम् , अभावस्य भावाङ्गत्वात् , भावात्मत्वात् , भावप्रवृत्तिकत्वाचेति समापत्ते-अत्र विति । सत् पक्षः, असत्प्रतिपक्षत्वं साध्यम् , तदङ्गत्वादयो हेतवः, तदनं यस्येति बहुव्रीहिः, एवं हेतुद्वयेऽपि । मृत्तिण्डादिरूपोपादानभूतो भाव एव मृत्पिण्डाभावरूपशिवकाद्यात्मना भवति यतस्तस्मान्नासत्प्रतिपक्षत्वं सत इत्याशयेनाह-अत्र तपादानसत इति । वस्तुनः सदसदात्मकत्वात् सदसतोः परस्परमङ्गाङ्गिभावः, यथा घटस्योर्द्धग्रीवादित्वमङ्गं घटोऽङ्गी तस्साच 30 परस्पराङ्गाजिनोः प्रतिपक्षत्वमित्याह-तदत्वादिति भावाङ्गत्वादित्यर्थःतन्तुपटाद्यवयवाक्यविभावापेक्षयाऽवयव झति,आत्माऽs
.सि. क. त्मसदिति। २ सि. क. स्वासादान ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org