________________
६५६
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे सदसत्वाभावे सदसदैकात्म्यानुपपत्तिरिति सा नोपपत्तिः, स्वम्मतेनैव सदसदैकात्म्योपपत्तेरत्यन्ताविरुद्धत्वात् , सामान्यादिद्रव्यादौ तदतत्सदसद्वत्, यथा सामान्यादीनि स्वात्मना असन्त्यपि भवन्ति, सम्बन्धसद्भावेन च सन्त्यपि न भवन्ति, तस्मादसदभूतत्वादिति साधूकम् ।
(नापीति) नापि[सद]सतां सत्करी सत्ता-सन्तश्चासन्तश्च द्रव्यादयः सदसन्तो व्यात्मक[T]:, 5 तेषां सदसतां सदभिधानप्रत्ययकरी सत्ता स्यादिति परस्याभिप्रेतं स्यात्, तदपि न घटते, कस्मात् ? अभूतत्वात् सदसदात्मकस्य त्वन्मतेनैव खपुष्पवत् , सत्तासम्बन्धात् प्राक् द्रव्यादिकार्य सदसदपि न भवससदेव तत्, स्वतो निरुपाख्यत्वादित्यादिहेतुभिः पूर्ववत् सत्तासम्बन्धलभ्यसत्त्वात् , अथ सत्तासम्बन्धनिरपेक्षमेवास्ति व्यर्थः सत्तासम्बन्ध इत्युक्तम् , तस्मादुभयथापि सदसत्त्वविकल्पो नास्ति तस्मादभावात्
खपुष्पवत् सत्तया न सम्बध्यते त्वन्मतेनैव, नास्मन्मतेनाप्यस्ति, या तु त्वयोक्तोपपत्तिः सदसस्वाभावे 10 सदसदैकात्म्यानुपपत्तिरिति सा नोपपत्तिः, त्वन्मतेनैव सदसदैकात्म्योपपत्तेरत्येन्ताविरुद्धत्वम् , तयोरत्यन्ताविरुद्धत्वात् सदसदात्मकं कार्य प्राक् सत्तासम्बन्धादपि, तद्यथा-सामान्यादिद्रव्यादौ तदतत्सदसद्वत्-यथा सामान्यविशेषसमवायाख्यं वस्तुत्रयं स्वभावसत् खेनात्मनाऽस्ति तत्सत् , सम्बन्धसद्भावेन नास्तीयतदसत्, सवासचासन्तमविरुद्धत्वात् सदसस्त्वम्मतेनैष, तथा द्रव्यगुणकर्माख्यं कार्यत्रयमुत्पन्नमात्रं सामान्यादिवत् तदतत् सदसदिति सिद्धम् , तस्य दृष्टान्तद्वयस्य व्याख्या सामान्यादीनि स्वात्मनेत्यादि गतार्था यथाक्रम 16 यावत् सैन्यपि न भवन्ति, तस्मात् त्वन्मतेनैव [न] सदसदैकात्म्यानुपपत्तेरसत्त्वं सिद्धम् , तत्पुनरसत्त्वं कथं त_त्युच्यते-अभूतत्वादिति साधूक्तमिति ।
इतर आह
नम्वेवं तदव्यवहृत्तेः प्रागभावभेदाभाषवदभूसस्वमेवेति, अत्रेदं सम्प्रधार्यम् , अथ यदेम्याचष्टे-सन्तश्चेति । अघटमानतायां हेतुमाह-अभूतस्वादिति अतीतेऽधुनाऽनागते व काले न भूतं हि वात्मकं वस्तु 90 त्वन्मतेन खपुष्पचदिति भावः । ननु कायद्रव्यं सत्तासम्बन्धात् प्राक स्वरूपसत्वात् सत्तासम्बन्धाभावाचासदिति सदसदारमकवं
ऽभ्युफ्पतमित्यत्राह-सत्तासम्बन्धादिति सत्तासम्बन्धात् प्राक कारणसमक्तमात्रकार्यस्य स्वतो निरूपाख्यत्वादि. हेतुभिरसत्वस्य प्रतिपादितत्वान्न तदानीं सदसत् कार्यमिति भावः । निरूपाख्यत्वादित्यादीलत्रादिपदेनाव्यपदेश्यत्वाविशिष्टत्वादिहेतवो माह्याः । किवदवधि हेतव इत्यत्राह-सत्तासम्बन्धेति सत्तासम्बन्धलभ्यसद्रूपत्वादित्युक्तग्रन्थावधीत्यर्थः । विनापि सत्तासम्बन्ध कार्यस्य परिपूर्णसद्रूपत्वे पुनः सत्तासम्बन्धो नार्थवानित्यपि पूर्वमुक्तमेक्त्याह-अथेति । त्वन्मतेनैव सदसद्रूपं कार्य नास्ति, न 35 वमन्मतेनापि, अस्मामिात्मकताया मस्तुनोऽभ्युफ्गतत्वादित्याशयेन त्वन्मतेनैवेति मूलोक्कैवशब्दव्यावृत्तिमाह-नासन्मतेनापीति । नापि सदसताम् , ऐकात्म्यानुपपत्तेः, सदसतोवैधादिति अदुर भवता तदपि न युक्तं, त्वन्मतेनैव हि सदसतोनास्ति विरोधः, सामान्यादीनां स्वतः सद्रूपाणां सत्तासम्बन्धाभावादसद्रूपाणाश्च त्वयैवाभ्युपगतत्वात्, सत्तासम्बन्धपूर्व कार्य सदसदात्मकमित्याह-या त्विति । दृष्टान्तं वर्णयति-तद्यथेति दृष्टान्तव्याख्यानं मूलकृतां दर्शयति-तस्य दृष्टान्तद्वयस्येति ।
यथेचे सदसत्त्वं द्रव्यादेः प्रसिद्धमस्मन्मतेनापि तर्हि कथमसत्त्वमुच्यत इत्याशय समाधत्ते-तत्पुनरिति, न भवन्मतेन 30 तयुक्तम्, अभूतत्वात् कालत्रयेऽपि न भूतं हि तदित्याद्युक्तमत्र भाष्यमिति भावः । अथ सत्तासम्बन्धात् प्रागुत्पनमात्र
घटादिद्रव्यमभूतत्वात् सदसदपि सत्तासम्बन्धाच पश्चात् सद्भवतु को दोषः! इत्याशङ्कते-नम्वेवमिति. अर्थकियाकरणसमर्थ हि
सि. क. त्ये०। ५ सि.क.
सि. क. सभोगिरूपाख्यत्वा०। २ सि. क. रतन्ता०।३ सि. क. प्रत्ता । स्वसत्यपि। ६ छा० सत्त्वं नास्ति उपपत्तेरेव सत्त्वं सिद्धम्।..
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org