________________
७
असत्योपाधि यत्सत्यं तद्वा शब्दनिबन्धनम् ( वाक्य० कां २ श्लो० १२९ )
न जातिशब्दो भेदानामानन्त्या व्यभिचारतः । वाचको नियमार्थोक्तेजतिमद्वदपोहवान् ( प्रमा० सा० ) स्वलक्षणमनिर्देश्यं (प्रमा० स० श्लो० ५ )
भेदो भेदान्तरार्थं तु विरोधित्वादपोहते ( प्रमा० स० )
नार्थशब्दविशेषस्य वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टत्वात् सामान्यन्तूप देक्ष्यते ( प्रमा० स ) अर्थशब्दविशेषस्य वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टत्वात्, सामान्यादुपसर्जनात् ( ग्रंथकृत् )
विद्यमानाः प्रधानेषु न सर्वे भेदहेतवः । विशेषशब्दैरुच्यन्ते व्यावृत्तार्थाभिधायिनः ॥ ( वाक्य० कां० ३ श्लो० )
तद्वतो नास्वतंत्रत्वाद्भेदाज्जातेरजातितः । ( प्रमा० स० )
मंचशब्दो यथाऽऽधेयं मंचेष्वेव व्यवस्थितः । तत्त्वेनाह तथापोहशब्दो द्रव्येषु वर्त्तते ॥ ( भर्तृहरिकारिकापरिवर्त्तनम् )
नापोह शब्द भेदानामानन्त्या व्यभिचारतः । वाचको नियमार्थोक्तेजतिमद्वदपोहवान् ॥ ( प्रमा० स० ) न जातिशब्दो भेदानामानन्त्यद्यभिचारतः । वाचको नियमार्थोक्तेः सत्ताद्यर्थोऽप्यतो न सः ( परिवृत्या पाठ: ) अयश्च (
>
तन्मात्राकांक्षणाद्भेदः खसामान्येन नोज्झितः । नोपात्तः संशयोत्पत्तेः साम्ये चैकार्थता तयोः (प्रसा०स० ) भेदभेदान्तरार्थं तु विरोधित्वादपोहते । सामान्यान्तरभेदार्थाः स्वसामान्यविरोधिनः (प्रमा० स० स्वार्थावबद्धशक्तिश्च भेदो भेदमपोहते । सामान्यार्थविशेषार्थविधिमन्नियमश्रुतेः ॥ ( ग्रन्थकृतः ) अदृष्टेरन्यशब्दार्थे स्वार्थखांशेऽपि दर्शतात् । श्रुतेः सम्बन्धसौकर्यं न चास्ति व्यभिचारिता ॥ ( प्रमा० स० ) त्वेऽप्यभिधेयस्य न शब्दात् सर्वथा गतिः । खसम्बन्धानुरूप्येण व्यवच्छेदार्थ कार्यसौ ॥
अनेकधर्मा शब्दोऽपि ...
. (प्रमा० स० )
अन्यापोहार्थनॆर्मूल्यात्स्वार्थस्यांशेऽप्यदर्शनात् । श्रुतेः सम्बन्ध सौकर्यात्तथापि व्यभिचारिता । (ग्रन्थकृतः) लिङ्गानुबन्धिनः स्वार्थाः.............( ग्रन्थकर्त्तुः )
नाप्रमाणान्तरं शाब्दमनुमानात्तथाहि तत् । कृतकत्वाद्यपि स्वार्थमात्मापोहेन नाशयेत् (ग्रंथकर्तुः ) किमङ्गं.
>
सम्बन्धो यद्यपि द्विष्ठः सहभाव्यङ्गलिङ्गिनोः । आधाराधेयद्वृत्तिः तस्य संयोगिवन्न तु ॥ ( प्रमा० स० ) लिङ्गे लिङ्गि भवत्येव लिङ्गिन्येवेतरत्पुनः । नियमस्य विपर्यासेऽसम्बन्धो लेङ्गलिङ्गिनोः ॥ ( प्रमा० स० )
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org