________________
६
वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम् ( वाक्य० का ० १ श्लो० १४३ ) सव्वजीवाणंपिणं अक्खरस्स अनंतभागो निचुघाडिओ ( नं० सू० ५१ ) अनेकार्थी धातवः (
> आगमतो जाणए अणवत्ते दव्त्रसुतं ( अनु० ३२ सू० )
न हि मूर्त्तममूर्त्तत्वं नामूर्तं याति मूर्तताम् । द्रव्यं त्रिष्वपि कालेषु नात्मभावं जहाति हि ॥ ( कोविचनैकवचने, बहुषु बहुवचनम्, (पा० १-४-२१-२२ )
प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः, तयोः प्रत्ययार्थः प्रधानम्, ( महाभा० ३-१-६७) प्रकृतिपर एव प्रत्ययः प्रयोक्तव्यः, प्रत्ययपरैव प्रकृतिः, ( महाभा० ३ - १-२ )
आधारोऽधिकरणम् (पा० १ -४ - ४५ )
यस्तु प्रयुंक्ते कुशलो विशेषे शब्दान् यथावद्व्यवहारकाले ।
सोऽनन्तमाप्नोति जयं परत्र वाग्योगविदुष्यति चापशब्दैः ॥ ( महाभा० १ - १ पस्पशा )
>
क्रियाकारकभेदेन
(
वाग्दिग्भूरश्मि
(
>
अर्थप्रवृत्तितत्वानां शब्दा एव निबंधनम् । तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते ॥ ( वाक्य ० कां ० १ श्लो० १३ )
>
सोऽयमित्यभिसम्बन्धाद्रूपमेकीकृतं यदा । शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते ॥ ( वाक्य ० कां० श्लो० १३० )
तयोरपृथागात्मत्वे रूढेव्यभिचारिणि । किंचिदेव क्वचिद्रूपं प्राधान्येनावतिष्ठते ॥
लोकेऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्त्तते । शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया || ( वाक्य० कां० ( ० १३१ - १३२ )
लो०
अशक्तेः सर्वशक्तेर्वा शब्दैरेव प्रकल्पिता । एकस्यार्थस्य नियता क्रियादिपरिकल्पना ॥ ( वाक्य ० कां० २ श्लो० १३३ )
वृद्धिरादैच् ( पा० १-१-१ )
Jain Education International 2010_04
यथार्थाभिधानञ्च शब्दः तत्त्वा० भा० प्र० १ सू० ३५ )
यत्र ह्यर्थो वाचं व्यभिचरति नाभिधानं तत् ( तत्त्वार्थ भाष्यटी ० )
मंठवा वित्त एस दव्वट्ठियस्स णिक्खेवो । भाओउ पज्जवट्ठियस्स परूवणा एस परमत्थो ( संम० कां० १ - ६ )
For Private & Personal Use Only
www.jainelibrary.org