________________
३४
सर्वथा वेत्यादेर्व्याख्यान्तरम् पक्ष द्वयपरिहारशङ्कनम्
तद्व्याख्या
पक्षान्तराश्रयणशङ्का
सामान्यतद्व्याप्यविशेषातिरिक्ता दर्शनस्पर्शना
भिधानम्
भाष्यतद्व्याख्याप्रकाशन म् अनुमानसम्भवत्वोक्तिः
स्वसम्बन्धित्वाभावे बाधकप्रदर्शनम्
पूर्वपक्ष निगमनम् आचार्यस्योत्तरम्
सत्त्वादीनां वृक्षादिभिस्तादात्म्येऽन्योन्यरूपा
पत्तिकथनम्
एकभवनात्मक प्रयोगप्रदर्शनम् तत्स्वात्मत्ववदिति दृष्टान्तः
ततोऽनन्यत्व हेतुः विधिवादाभ्युपगमापादनम्
भवनपरमार्थाभ्युपगमादिति हेतुः वैधर्म्यदृष्टान्तप्रदर्शनम्
व्यावृत्तित्वेनाभिमतस्यापि भवनात्मकत्वमेवेति
अनेकान्तस्यैव विमर्दक्षमत्वोक्तिः
सर्वविकल्पानां सङ्ग्रहीकरणप्रदर्शनम्
वादपरमेश्वरताप्रकटनम्
वृक्षो मंचकः क्रियत इत्यत्र वृक्षशब्दार्थशङ्का तयावर्णनम्
CA
तथाssशङ्कान्तरविधानम् इतरव्यावृत्तिरूपेणैवाभिधायकत्वमिति
निरूपणम्
भवत एव व्यावृत्तेरिति हेतुव्याख्यानम् एवञ्च विधिवादाभ्युपगम एव भवेदिति निगमनम् सर्वथा वा गतिर्भवेदित्यस्य व्याख्यान्तरप्रदर्शनम् एकान्त व्याख्याविकल्पानामुपेक्ष्यत्वोक्तिः Posta
न्यायप्रदर्शनम्
अन्वय द्वारेणादृष्टत्वात् केक्लात् संशय इति
समाधानम्
सदादीनामव्यभिचारित्वोपपादनम्
तदुक्तगुणोपचयनिराकृतिः
तद्व्याख्या
Jain Education International 2010_04
९७१
22
39
"5
39
९७२
33
39
99
""
""
"9
"
99
""
९७३ ६ स्वार्थाभिधानपरिचयः
39
९७४
93
""
""
39
39
अनुक्रमणिका
99
""
99
१ पूर्वस्मादुत्तरेषु संशयो विधिरूपेणेति कथनम् ३ अनियतसंशयस्यापि विशेषादर्शनादेव भाव
इत्याख्यानम्
१२
१४ तदर्थभावनम्
९७६
""
१५
१
""
""
९७५ 9
६
३ संशयनिश्चय हेतूपदर्शनम्
५ | दर्शनोत्सर्गापवादाभ्यां संशयनिश्चयकथनम्
८. वस्तुनोऽतुल्यत्वोक्तिः
११ स्थाणुपुरुषदृष्टान्तः
तद्भावदर्शनवदिति दृष्टान्तः
दर्शनतो निश्चयसंशयाव्यवस्थेत्यभिधानम् अन्यापोहपक्ष एव तत्सम्भव इति शङ्कनम्
"" १०
१९
२१
स्वार्थस्यैवाभावात्तद्भावदर्शनानुपपत्तिशङ्कनम्
८] एतेनापि दर्शनस्यैव सिद्धिरिति समाधिः ९ | तस्यैव व्यावर्णनम्
१० अपितृवदवृक्षादर्शनमिति शङ्का
१२
१४
१६
अत्रापि दर्शनावश्यकत्वोक्तिः
व्यावृत्तिपक्षे दोषप्रकाशनम्
तद्व्यावर्णनम्
दर्शनस्य व्यवस्थापकत्वोक्तिः तस्यैव भावार्थप्रकाशनम्
६ स्वन्मते वृक्षादिनैव वृक्षादिरित्यापादनम्
१३ पार्थिवत्वादिनाऽसिद्धत्व हेतूपादनम्
१५ प्रोक्त हेत्व सिद्धिशङ्कनम्
१७ तन्निराकरणम्
तदनुबन्धितत्वदर्शनान्नैवान्यत्वमिति शङ्कनम्
३ | तदर्थस्फुटीकरणम्
तर्हि नीलशुक्कुपीताद्यपि शुकं स्यादित्यापादनम्
६ | शौक्यादेरनन्यत्वस्यातुल्यत्वाङ्कनम्
१० तदर्थभावनम्
१४ अनिष्ठापत्तिप्रदर्शनम्
29
९७७ १ | अन्यत्वस्य समानताप्रदर्शनम्
तद्वयाख्या
विधिप्राधान्ये दोषादर्शक कारिकोद्भावनम् समाधानाय कारिकापरावर्त्तनम्
तद्व्याख्यानम्
९७७ ३
For Private & Personal Use Only
99
व्यावृत्तिप्राधान्यपक्षे गुणाविष्कारककारिकोद्भावनम्
१२
99
१५
९७८ 9
६
९
93
99
""
33
""
29
९.७९ ४
१२
१६
99
१
२ | पार्थिवादिभवनानां वृक्षादिभवनविज्ञानविध्यापाद्यत्व
४
निरूपणम्
19
99
९८०
19
در
در
९८१
39
39
33
९८२
"9
19
33
33
९८३
99
""
"
39
22
७
"
"
१४
१७
१९
"
१७
$ १
१३ ९८४ 8
१०
१२
१४
३
७
१२
१७
१
३
५
१२
9
५
६
१०
१७
१
२
३
७
www.jainelibrary.org