________________
3
द्वादशारनयचक्रम् पर्यायशब्दार्थानामनस्यत्वप्रदर्शनम् ९५९ २ मामछिद्रादिघटदृष्टान्तः वृक्षादिपर्यायशब्दानामनन्यत्वरूपणम्
चेष्टाश्रये घटेऽघटस्वकथनम् तदतत्परिज्ञानिनामेव तत्तदन्यज्ञानमिति कथनम् , प्रयोक्तृकर्तुः घटाघटत्वसंघटनम् भाकाशगगनादिशब्दानां तदर्थानाञ्च तदतत्वयोजना, ९ अघटस्यापि घटत्वकथनम् दर्शनमात्रेण तदतद्वृत्तिनियमासम्भवाभिधानम् , १० | गोस्तदतत्त्वप्ररूपणम् भवृक्षभूतघटादीनामपि वृक्षतदन्यताप्रकाशनम् , १३ अनेकार्थेकशब्दे तच्चिन्तनम् सामान्यशब्दार्थेषु तदतत्त्ववर्णनम्
११ अनेकार्थस्यैकशब्दत्वे शङ्कनम् सामान्यशब्दोदाहरणम्
तच्छन्दविशेषानिरूप्यत्वेन तन्निरसनम् वृत्तिद्वयाभिधानम्
विपक्षे दोषप्रदर्शनम् अनङ्गीकृतार्थान्तरवृत्तिवपरिचयः
, ९ अनेकार्थैः सहैकस्य शब्दस्य सम्बन्धाशक्यत्वतद्दाहरणम्
कथनम् विहितस्य नियमपरवामिधानम्
अनेकार्थस्यैकात्मकत्वेऽपि प्रतिनियतार्थबोधभस भवद्वैविध्यासम्बन्धप्रकाशनम्
" ॥
कत्वोक्तिः प्रसक्तप्रतिषेधप्रदर्शनम्
प्रतिसम्बन्धमन्यथावृत्तित्वहेतूपादानम् स्वाभ्युपगमत्यागापादनम्
निमित्तभेदस्य शब्दभेदकत्वेऽपि तदतश्वास्यानम् अर्थान्तरापोह हीत्यादि लक्षणत्यागप्रसानम्
तद्व्याख्यानम् भङ्गीकृतार्थान्तरवृत्तित्वपक्षोत्थापनम्
वागादिगवाव्यतिरेकदृष्टान्तवर्णनम् अत्र सदित्यसन्न भवतीति स्वीकारस्य
अनेकशब्दार्थैकत्वेऽपि दोषाख्यानम् विघटनत्वापादनम्
विषाविषरूपताऽऽख्यानम्
पील्वपीलुत्ववर्णनम् इतरेतराभावादिहेतुप्रकाशनम् प्रयोगस्यात्रार्थे भारचनम्
न्यायव्यायाख्यानम् प्रत्येकवृत्तिरवहेतुव्याख्या
एकशब्दस्यानेकार्थत्वेऽपि दोषाभावाख्यानम् असतः सत्त्वापादनम्
तद्व्याख्यानम् त्वयाप्येतदभ्युपगतमेवेति प्रकटनम्
अव्यवच्छेदप्रसङ्गनिराकरणम् द्रव्यादिसामान्यशब्दार्थचिन्तनम्
तदतत्त्वदर्शनासम्भवशङ्कनम् तद्व्याख्यानम्
परमतशङ्कोद्भावनम् प्राक्तनयुक्त्यतिदेशनं प्रथमपक्षे
स्वार्थाभावाद्दर्शनाभाववर्णनम् द्वितीयपक्षेऽपि तदतिदेशनम्
स्वार्थाभावाभावमात्रत्वे शब्दार्थः क इति पृच्छनम् उच्यमानसदसच्छब्दवत्सिख्याशङ्कनम्
अवृक्ष इति प्रसज्यपर्युदासदूषणम् तदर्थप्रकाशनम्
अनवगतस्याविशिष्यमाणस्वोक्तिः अनभ्युपगमेन समाधानम्
भावलभ्यात्मलाभत्वमभावस्येति वर्णनम् उदाहरणत्वासम्भवव्यावर्णनम्
भेदास्पर्शेऽभावमात्रमुक्तं भवेदित्यादर्शयति विपक्षे बाधककथनम्
तम्यायमवलम्ब्य तद्व्याख्यानम् शब्दार्थापेक्षया सच्छदासच्छब्दयोरसत्सच्छन्द
सर्वथा वा गतिर्भवेदिति दोषान्तरप्रदर्शनम् स्वाभिधानम्
| सर्वदर्शननिराकांक्षरवे विशेषवचनानर्थक्यव्यादिशब्देष्वपि सत्त्वासत्वातिदेशः ९६४ ४ दोषाख्यानम् व्युत्पत्त्या तस्यैव स्पष्टीकरणम्
, ६ अभावाभावमात्रस्यैकत्वादिनि हेतूकरणम् घटादिविशेषशब्दार्थेषु तदतत्त्वनिरूपणम्
भेदविषयवचनानुमानव्यवहारनिर्विषयत्वहेतुतयाख्या
" २१ वर्णनम् द्वा० न० अनु०५
प
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org