________________
द्वादशारनयचक्रम्
सापककारिकोपन्यसनम् ...
संशयनिरूपणम्
९८४ १५ जातिमद्वदपोहवत्वोक्तिरप्ययुक्तेत्याख्यानम् संशयनिश्चयावगमकारणपृच्छनम्
९८५ २ अपोहवादिकृतपूर्वपक्षप्रदर्शनम् अन्वयरूपेण वस्तुदर्शनाभावे तदसम्भवप्रकाशनम् , ७ अपोहवाद्युक्तस्वमतदोषाभावोपदर्शनम् समानाधिकरणाभावदोषापादनम्
, १० अत्राचार्यकृतसमाधानम् तदीयकारिकोपन्यसनम्
तद्दोषतादवस्थ्योक्तिः परिवर्त्य कारिकोपन्यसनम्
भावान्तरत्वाभावान्तरत्वविचारस्याकिञ्चित्करत्वोक्तिः९९२ ३ तद्व्याख्यानम्
प्रस्तुतार्थोपयोगिनः प्रदर्शनम् स्वभेदप्रतिक्षेपापादनम्
| दृष्टान्तेन प्रकाशनम् विभक्तिसामानाधिकरण्यानुपपत्तिप्रकाशनम्
अपोह पक्षे सामान्यदोषाभावशङ्कनम् सद्रव्यपदयोरपि सामानाधिकरण्याभावापादनम् १२ अर्थान्तरापोहस्य भावान्तरानात्मकत्वे पूर्वोक्तिसद्रव्यगुणादीनां सम्बन्धाभावापादनम्
४ विरोधोद्भावनम् असत्वादिनिवृत्तिमात्राभिधायित्वात् सदादि
तदर्थस्फुटीकरणम् शब्दानामिति हेतूक्तिः
प्राचीनोक्तिप्रकाशनम्
भावार्थाख्यानम् अपृथक्श्रुतिदोषापादनम्
पश्चिमदोषसद्भावापादनम् तद्व्याख्यानम्
वादार्थोपसंहारः जात्यभिधानपक्षे दोषो नापोहपक्ष इनि शङ्कनम् ९८८ १ एतन्नयमतेन शब्दार्थविधानम् अपोहविशिष्टवस्त्वभिधानप्रकाशनम्
३ वर्णपदादीनां संघातः शब्दार्थ इति वर्णनम् द्वव्यादीनां व्याप्तत्वमपरित्यागादेव न तूक्तत्वादिति
संघातानुपपत्तिमाशंक्य समाधिविधानम् पूर्वपक्षः
लोकप्रसिद्ध व्यवस्थोक्तिः तन्मते वाक्यार्थप्रदर्शनम्
अत्राथै मतान्तराणामुपदर्शनम् अवयवार्थात् समुदायार्थस्यान्यत्वोक्तिः
१४ | स्वाभिप्रायप्रकाशनम् अत्रार्थे कारिकोपन्यसनम्
२ अनवस्थिततर्कत्वे प्रमाणप्रदर्शनम् उभयशब्दार्थानुगृहीतः समुदायार्थ एक
वाक्यलक्षणप्रकाशनम् इत्यभिधानम्
, ४ | सदृष्टान्तं पदसमूहलक्षणवाक्यप्रदर्शनम् त्वन्मतेऽप्यपृथक्श्रुतिदोषो दुर्वार इति समाधिः
वाक्यार्थकथनम् भाश्रयाश्रितयोझेदाभिधानम्
| नयस्यास्य पर्यवास्तिकत्वोक्तिः तत्र वाधुक्तोपपत्तिनिराकरणम्
१४ सम्मतिगाथाप्रमापणम् त्वदुक्तोपपत्तिर्जातिपक्षेऽपि सम्भवतीत्यभिधानम् ९९० १ पर्यवास्तिकशब्दार्थः तद्वतो नास्वतंत्रस्वादियुक्तदोषस्तवापीति प्रकाशनम् ,, ४ भावार्थवर्णनम् । तयाख्यानम्
९ नयस्य निबन्धनभूतार्षवाक्यप्रदर्शनम् पूर्वपक्षिणा स्वमतसमीकरणम्
तन्निबन्धनत्वसमर्थनम् मुख्यवृत्या भक्त्या वा न मन्मते दोष इति निरूपणम् ,, १२ विधिनियमनियमनयोपसंहारः भाचार्यकृतसमाधिः
९९१ २ द्वितीयमार्गसमाप्तिकथनम्
इति तृतीयभागस्यानुक्रमणिका समाप्ता
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org