________________
६
३०
अनुक्रमणिका तुल्यन्यायत्वविशदीकरणम्
९२५ ११ | तत्र तद्वचनस्यैवोपन्यसनम् तद्वत्सत्वादिति हेतुः
| तद्वचनस्यौपचारिकत्वनिराकरणम् पूर्ववदिति निदर्शनम्
अग्निमद्देशलिङ्गत्वसाधनम् एतस्याविनाभावोपवर्णनत्वशङ्कनम्
, १७ तत्र प्रतिज्ञाहेतुदृष्टान्तानामुपन्यासः तद्व्याख्यानम्
अग्निमत्त्वं न लिङ्गमित्याशङ्कनम् आचार्येणेष्टापत्तिविधानम्
प्रमेयत्वहेतूपन्यसनम् आधाराधेयसंयोगिवद्वत्यमेदादिति कारणकथनम्
धूमं समीकृत्याग्निलिङ्गत्वसमर्थनम् भाचार्योक्तस्य पूर्वकालत्वकथनम्
अग्निमत्त्वस्य व्यभिचारित्वे धूमः संदिग्धासिद्धः
स्यादित्यापादनम् त्वदुक्तिरस्मदुक्तेर्भाव्यरूपेति निरूपणम्
परस्परेण परस्परप्रतिपत्तिशङ्कनम् कापिलमपि चास्मदुपज्ञमेवेत्याख्यानम्
अभिप्रायप्रदर्शनपूर्वकं व्याख्यानम् एवञ्च लिङ्गिनो लिङ्गत्वपसक्तेरभावा इति वर्णनम्
वादिना स्वाऽऽशङ्काबीजप्रकाशनम् वैपरीत्येऽपि दोषाभावप्रकाशनम्
९२७ १
धूमत्वेन धूमस्य लिङ्गित्वेऽग्निमत्वं व्यभिचारि विवक्षाभेदाख्यानम्
स्यादित्युक्तिः तत्र दृष्टान्ताभिधानम्
देशसाध्यताभ्युपगमेऽग्नेः सिद्धत्वेन धूमादग्निरिति दाान्तिके विवक्षाभेदनिगमनम्
माने सिद्धसाधनादिदोषप्रकाशनम् लिनिनो लिङ्गित्वप्रसक्तिः समकाल एवेति शङ्कनम् ,,
धूमसाधनेऽपि व्यभिचारदोषासञ्जनम् एककाले तदसम्भवोक्तिः
तद्व्याकरणम् लिङ्गलिङ्गिनोः प्रत्यक्षतो व्यवस्थितत्वोक्तिः
" १६ प्रत्यक्षाप्रामाण्ये दोषकथनम्
अग्निधूमाभ्यां धूमाग्निसंभावनायां देशेऽवगतेऽग्नि
धूमाभ्यां धूमाभ्यनुमितिरिति निरूपणम् अग्नितोऽप्यनुमानप्रसक्तिः संयोग्येकरूप
तत्र दृष्टान्ताख्यानम् त्वादित्यनुमानदूषणम्
वैधर्म्यनिदर्शनम् तद्व्याख्यानम्
सम्भावनया प्रतीतेरपि तथात्वोक्तिः वादिशङ्कान्तरनिराकरणम्
युक्तिमिर्निरूपितस्यानभ्युपगमे पदार्थद्वारेणापि देशस्य लिङ्गत्वलिङ्गित्वे त्वयैवाभ्युपगते इत्युक्तिः
तनिरूपणम् पूर्वपक्षिणो दिङ्मूढत्वोक्तिः
तदर्थव्याख्यानम् अमूढोक्तिप्रदर्शनम्
अग्निरत्रेति प्रतिज्ञायामवधारणप्रश्नोऽग्निरेवानेत्यत्र देशविशेषापेक्षधूमस्यानुमापकत्वेऽविशेषाद
दोषदानञ्च मेरप्यनुमापकत्वं तवैव प्रसक्तमिति कथनम् ९२९ २
अग्निरत्रैवेत्यत्र दोषाभिधानम् देशविशेषसाध्यत्वपक्षे दोषाभावकथनम्
अग्निरत्र भवत्येवेत्यत्र दोषाख्यानम् तद्भावना
प्रतिज्ञार्थप्रदर्शन सहेतुकम् अग्निदेशस्यालिङ्गत्वे हेतूपदर्शनम्
दृष्टान्ताख्यानम् अस्मन्मतेन तु तस्यापि लिङ्गत्वं शक्यमिति निरूपगम्,,
अन्यनुबद्धधूमस्यैव पक्षधर्मत्वकथनम् देशानपेक्षाग्निसाध्यत्वशङ्कनम्
, १७
तत्र कारणत्वप्रकाशनम् तत्र हेतुप्रदर्शनम्
९३० ९
साध्यसहचरितत्वसाध्यनिमित्तत्वविशिष्टहेतोलोकसिद्धत्वान्नानुमेयत्वमग्नेरिति निराकरणम् , १० | ावर्तनम् तत्र वाद्युक्तरेवोपन्यसनम्
११ | सहचरिभावनिरूपणम् तत्कारिकाव्याख्यानम्
,, १२ | अस्मिन् विद्यत एवेति प्रथमविधोऽर्थ इति साध्यसाधनव्यवस्थाप्रदर्शनम्
९३१ । प्रतिपादनम्
९२८
१
,, १७
MD 0 0
5.
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org