________________
द्वादशारनयचक्रम्
G
संयोगितुल्यो न व्याप्तिसम्बन्धः किन्त्वाधाराधेययोस्तु- व्यापकांशस्य ग्राह्यता त्याप्यांशस्य ग्राहकतेति ल्य इत्ययुक्तमिति सूचनम्
९१६ ४ सूचककारिकोपन्यसनम् आधाराधेययोरिव संयोगिनोलिङ्गलिङ्गिनोरिति
उक्तलक्षणवैपरीत्येन सहचारिभावाढतेऽपि साम्यतानिरूपणम्
स्वस्वाम्यादिसम्बन्धज्ञस्यानुमानसम्भवोक्तिः , स्थाण्वादिसंयोगिदृष्टान्तवर्णनम्
तत्रार्थे काकभवनव्यापिधर्मप्ररूपणम् किन्त प्रत्यक्षाप्रत्यक्षादित्वेनैव विशेष इत्याख्यानम् ,
तेषां धर्माणां के किलत्वज्ञानाकारणत्वकथनम् सम्बन्धवादिन प्रति बौद्धोक्तदोषप्रतिपादनम्
२ स्वस्वामिभावसम्बन्धप्रतिपत्तेस्तु कोकिलत्वज्ञानसम्बन्धप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य हेतुतया स्वत्वादि
मित्याख्यानम् प्रत्यक्षे स्वाम्यादेरपि प्रत्यक्षत्वात्तदर्थस्मृतिकल्पना- कोकिलशावकानुमानप्रयोगप्रकटनम्
,, १२ नर्थक्यकथनम्
अनुमानेन फलितार्थाभिधानम् प्रकारान्तरेणैकस्य प्रत्यक्षेऽपरस्यानुमानेनाधिगतिरिति
तत्प्रसिद्धलिङ्गवदिति निदर्शनम् शङ्कनम्
९१७ ३ स्वस्वाम्यादिसम्बन्धादपि नानुमानमित्याशङ्कनम् ९२२ २ प्रकारान्तरानुक्तेस्तदोषतादवस्थ्यमिति निरसनम्
तत्राव्यभिचारिविशेषाकांक्षाप्रकाशनम् प्रकारान्तरानुक्तिदोषस्याचार्येण परिहरणम्
तथा च विशेषाणामेवानुमापकत्वं न स्वस्वाम्यादेरिति एतस्यार्थस्य विशदीकरणम्
निगमनम् उपलब्धसम्बन्ध्यन्यतरप्रत्यक्षोत्तरकालं सम्बन्धानु
| शेषसिद्धिवचनेनाव्यभिचारिविधिवृत्तेपात्तत्वादुक्तसारिसम्बन्ध्यन्तरस्मरणस्य सार्थकत्वोक्तिः
___ शङ्कानिरसनम् अन्यपेक्षधूमदृष्टान्तवर्णनम्
९१८ ५ तद्भावनाप्ररूपणम् अत्रार्थे तद्भाष्योक्त्युद्भावनम्
पक्षहेतुदृष्टान्ताभासानां ब्युदासप्रकारोपनिबन्धनम् ,, २० परमतोपर्युक्तबौद्धदूषणनिराकरणम्
शेषसिद्विपदग्राह्यस्याविष्करणम्
९२३ तद्भावार्थप्रकाशनम्
पक्षधर्मानुमेययोः प्रदर्शनम् स्वस्वाम्यादिसम्बन्धिप्रत्यक्षवत् लिङ्गलिङ्गिनोरपि
क्रतकत्वादौ पक्षधर्मस्याव्याप्तिमाशंक्य निराकरणम् तुल्यत्वात् स्मृतेरानर्थक्यशंकनम्
शेषसिद्धिवचनेन विरुद्धस्य प्रागुपलब्धादनुस्मर्यइष्टापत्तिद्वारा परिहारः
____ माणादित्यनेनासाधारणस्य व्युदासाभिधानम् लिङ्गलिङ्गिनोस्तुल्यताप्ररूपणम्
सिद्धिपदप्रयोजनाभिधानम् लिङ्गग्रहणे विशेषशङ्कनम्
उक्तरीत्या व्याख्यानप्रयोजनाभिधानम् चैत्राश्वादावपि तद्विशेषसाम्यतापादनम्
धूमादीनामेव गमकताभिधानम् गृहीतलिङ्गस्यैव लिङ्गिज्ञापकत्वं न स्वस्वाम्यादेरित्या- विशेषास्तत्समर्थका इति कथनम् शङ्कनम्
वात्यादेरग्निगमकत्वाभावनिरूपणम् तदर्थविशदीकरणम्
९२० ४ प्रसिद्धसम्बन्धिन एव गमकता तवापीष्टेति स्वस्वाम्यादिसम्बन्धानभिज्ञानामपि धूमादेापक
प्रदर्शनम् त्वसम्भवाभिधानम्
व्यभिचारिविशेषव्यावृत्तेः फलप्रदर्शनम् सहचारिभावसम्बन्धानतिरिक्तत्वमविनाभावस्येति व्यतिरेकवचनस्य पक्षधर्मसाध्यानुगतिसमर्थनार्थत्वसमाधिविरचनम्
मिति समर्थनम् तदादित्वहेतृद्भावनम्
व्यतिरेकमुखेन तदर्थप्रकाशनम् स्वस्वाम्यादिसम्बन्धबुद्धेरेवानुमानं विनाप्यविनाभावे
तस्यैवाभिव्यञ्जकत्वव्यक्तेरिति हेतुवर्णनम्
, . नेति निरूपणम्
, १४ | भाष्यीयचैत्राश्वोदाहरणस्योपलक्षणताभिधानम्
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org