________________
द्वादशारनयचक्रम्
"
" "
-
-
न नविद्यत एवेत्यपरोऽर्थ इत्याख्यानम्
९३६ ९दर्शनविधेरेव अनुमानलक्षणोपपत्तिरित्यभिधानम् ९४२१० न च न विद्यतेऽपि क्वचिदित्यन्योऽर्थ इत्याख्यानम् , १० अनुमानलक्षणव्याख्या एतदर्थप्रकाशनम्
सति व्यभिचारेऽनुमानाभावत्वरूपणम् तदुदाहरणनिरूपणम्
तत्र निदर्शनप्रदर्शनम् अविनाभावस्य निमित्तनैमित्तिकभावरूपस्य
अन्यानुमानाभासानां प्रदर्शनम् प्रयोजनशङ्कनम्
अनध्यवसायाभासोक्तिः सहचरिभावादेवानुमानत्वोपपादनम्
विपर्ययाभासोक्तिः अग्निवद्भूमस्य व्यभिचारित्ववर्णनम्
एतावपि तथाविधदर्शनबलेनैवेत्युक्तिः तदर्थस्फुटीकरणम्
अन्यव्यावृत्तिरूपतया त्वनुमानमप्रमाणमित्युपपादनम् ., १४ निमित्तनैमित्तिकभावसमर्थनम्
अनुमानस्यानध्यवसायवदप्रामाण्यप्रदर्शनम् ९४४ १ धूमविशेषणप्रकाशनम्
विपर्ययवदप्रामाण्यप्रदर्शनम् निमित्तनैमित्तिकभावोऽपि सहचरिभावसहित
यथादर्शनविधेरुपसंहरणम् एवेति निरूपणम्
सम्बन्धानुमाने वाद्युक्तदोषाणामदोषत्वोक्तिः नैमित्तिकसद्भावेऽपि निमित्ताभावप्रदर्शनम्
वाद्यक्तदोषस्य लक्षणोपन्यासपूर्वक प्रदर्शनम् विशिष्टमुभयन्तु न व्यभिचारीति कथनम्
तेषामदोषत्वकथनम् धूमायोर्विशेषणयोरपि गम्यगमकत्वोक्तिः
लिङ्गे लिङ्गि भवत्येवेति कारिकादूषणम् धूमवदग्निर्न प्रमाणान्तरापेक्ष इत्याख्यानम् ९३९ २ कृतकत्वेनानित्यत्वदृष्टान्तवर्णनम्
लिङ्गिनि लिङ्गं भवत्येवेति समर्थनम् धूमनिमित्तस्याग्नेनिरपेक्षत्वप्रकाशनम्
अग्न्यादिनिष्ठतैक्षण्यादेधूमागमकत्वाभिधानम् अग्निधूमयोर्हेतुहेतुमद्भाववर्णनम्
यदा भवति लिङ्गं तदा लिङ्गिन्येवेति पक्षदूषणम् ,, १४ धूमविज्ञानकालेऽग्निविज्ञानाभावशङ्कनम् ९४० १ तत्र कारणप्रदर्शनम् अनित्यं सर्व प्रयत्नानन्तरीयकमिति निरूपणम्
धूमनिष्ठद्रव्यत्वाद्यगमकत्वमपि दर्शनविधेरेवेतद्वचनस्य न्यायापेतत्वभावनम् .
त्याख्यानम्
९४६ २ अनेन्द्रचापादीनां प्रयत्नानन्तरीयकत्वसाधनम् , १२ लिङ्गे लिङ्गि भवत्येवेत्यत्र धूमस्यन्यादिगततैक्ष्ण्यादिवातादीनां चैतन्यसाधनम्
१५ गमकत्वापादनम् विधेः संयोगिवद्वृत्तिस्वनिरूपणोपसंहारः
तदर्थव्यावर्णनम् भाधाराधेयवहृत्तिनिराकरणम्
२२ धूमाग्निगतविशेषयोः साहचर्यादर्शनशङ्कानिराकरणम् ,, लिङ्गे लिङ्गि भवत्येवेति कारिकाव्याख्यानम् ९४१ ४ | दर्शनसद्भावसमर्थनम् लिङ्गिनि सामान्यस्य गमकत्वं लिंगस्य
स्वदुक्तावधारणवैपरीत्ये न काचित् क्षतिरिति क्वचिद्विशेषाणामिति रूपणम्
निरूपणम् आधाराधेयवद्वृत्तिस्तद्भावदर्शनादेवेति समाधिः
विशिष्य विशेषाणां गमकतेति शङ्का निराकरणम् पाण्डुत्वादौ तद्भावदर्शनविधेः प्रदर्शनम्
तद्व्याख्यानम् योषिद्दण्डपाण्डुत्वस्यागमकता किन्तु धूमगत
तैयादेविशेषस्य गम्यत्वान्न त्वद्वचनमयुक्तमिति मेवेति वर्णनम्
रूपणम् अग्निगतद्रव्यत्वस्यैवयागतिर्न जलादिगतस्येति
विशेषाणां गम्यगमकत्वयोस्तद्भावदर्शनविधेरेवेवर्णनम्
त्याख्यानम् दीप्तिक्ष्ण्यादिविशेषागतिरपि तद्भावदर्शन
लिङ्गिन्येव लिङ्गमित्यस्य विधूननम् विधेरेवेति समर्थनम्
८ तदर्थभावनम्
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org