________________
९३६
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे न विद्यते वात्यादिवत्, न च न विद्यतेऽपि धूमसहचरायोऽग्निधूमवत् , न वा सपक्षसहचरे न विद्यत एव, कृतकमिव नित्य इत्येवमसिद्धविरुद्धानकान्तिकव्युदासः।
(धूमश्चेति) धूमश्च पक्षधर्मोऽनुबद्धरूप एवाग्मिना भवति, किमर्थम् ? अग्निसहचरितत्वाग्निनिमित्तत्वख्यापनार्थम्, तद्व्याख्या-इह क्वचिदित्यादि, रूपस्पर्शयोः सहचरि[भावः] दंडादि निमित्तं 5 घटादिनैमित्तिक इति निमित्तनैमित्तिकभावः तावेतौ सहचरिनिमित्तिनैमित्तकभावावयवौ, तदेव हि तत् , इह
तु व्यवयवमेव लिङ्गम् , तत्राविनाभावीत्यादि, सहचरिभावं तावदादौ निरूपयामः, सोऽविनाभाव एव, तद्व्याख्या निरूपणार्थी सहचर इत्यादि, सहचरो यस्मिन् विद्यत इति सहचरी धूमस्याग्निरिति, इनिप्रत्ययः सप्तम्यर्थे, अस्य त्रिविधोऽर्थः, अस्मिन् विद्यत एव, अग्निधूमे, अग्नित एव चायमिति पक्षधर्मावधारणम् ,
न न विद्यत एवेति सपक्षाननुगतो विपक्ष एव सन्निति [च] विरुद्ध[7]साधारणानैकान्ति[क]का मा 10 भूदिति, न च न विद्यतेऽपि कचित् सहचरी धूम इति साधारणानैकान्तिकशङ्का मा भूदिति चे, तद्व्या
चष्टे-तस्मिन् हि किल सतीति, पराभिमतस्य धूमे लिङ्गिन्यग्निलिङ्गत्वस्य व्युदासार्थम् , तदुदाहरणानिसति विद्यत एवाग्निर्न न विद्यते, वात्यादिवदित्यसिद्धव्युदासेन, न च न विद्यतेऽपि धूमसहचर[s]योऽग्निधूमवदिति साधारणानैकान्तिकशङ्काव्युदासेन, न वाऽसपक्षसहचरे न विद्यत एव कृतकमिव नित्य इति विरुद्धासाधारणानैकान्तिकशङ्काव्युदासेन, एवमसिद्धेत्यायुक्तोपसंहारो गतार्थः । 15 कारणमाह-अग्नीति, पक्षधर्मभूतो धूमोऽग्निना सहचरित एव, अमिनिमित्ताऽऽत्मलाभ एवेति प्रदर्शनार्थमग्निनानुबद्धरूप
इत्युक्तमिति भावः। साध्यसहचरितत्वसाध्यनिमित्तत्त्वोभयविशिष्ट एव हेतुः साध्यानुबद्धरूप इत्याशङ्काव्यावर्तनाय व्याख्यातिइह क्वचिदिति, रूपेण स्पर्शानुमाने रूपस्पर्शयोः सहचरिभाव एव न निमित्तनैमित्तिकभावः। दण्डघटयोस्तु निमित्तनमित्तिकभाव एव न सहचरिभावः, इमौ च द्वाववयवावविनाभावस्य, यतः सहचरिभाव एवाविनाभावः, निमित्तनैमित्तिकभाव
एष चाविनाभावः, न ह्यवयवावयविनोरस्ति कश्चिद्भेदः, अग्निधूमोदाहरणे तु व्यवयवमेव लिङ्गं भवतीत्युभाभ्यामग्निनाऽनु20 बद्धरूप एव धूमः पक्षधर्मो भवतीति भावः। अथ सहचरिभावरूपमविनाभावं निरूपयति-तत्राविनाभावीति । सहचरिभावशब्दार्थमाह-सहचर इति । धूमेन सह चरत्यसावनिरिति सहचरोऽग्निः, सोऽस्मिन्नस्तीति सहचरी 'अत इनिठनी' इति मत्त्वर्थे इनिप्रत्ययः । अत्रावधारणत्रैविध्यात् त्रिविधोऽर्थो भवतीत्याह-अस्य त्रिविधोऽर्थ इति, अस्मिन्धूमे सहचरोऽग्निर्विद्यत एवेत्येकोऽर्थः, धूमे हि सति विद्यत एवाग्निधूमस्याग्नित एव भाव इति धूमस्य पक्षधर्मावधारणम् , तेन
सत्त्वरूपाऽसिद्धियुदतेति भावः । द्वितीयमर्थमाह-न न विद्यत एवेतीति, सति धूमेऽग्निर्न विद्यते एवेति नेत्यर्थः, यथा 25 नित्यः शब्दः कृतकत्वादित्यत्र कृतकत्वे हि सति नित्यत्वं घटादौ न विद्यत एव, अत एवासौ हेतुविरुद्ध उच्यते, तथा शब्दो
त्वादित्यत्र शब्दत्वे सति नित्यत्वमनित्यत्वं वा न विद्यत एव शब्देऽद्याप्यसिद्धत्वात्, अत एवासौ हेतुरसाधारणा नैकान्तिक उच्यते, अग्निस्तु न विद्यत एवेति न तस्मादनेनावधारणेन सपक्षाननुगतः-सपक्षावृत्तिरसाधारणानकान्तिको विपक्ष एव च वर्तमानो विरुद्धो हेतुश्च व्यावर्तिताविति भावः । तृतीयमर्थमाह-न च न विद्यतेऽपि क्वविदिति, सति धूमे सहचरोऽग्निः न विद्यतेऽपि क्वचित्, अपिशब्दात् विद्यते न विद्यतेऽपि क्वचिदिति न चेत्यर्थः, अयोम्यादौ सत्यपि धूमो न विद्यतेऽपि
धारणानकान्तिक उच्यते. तद्यावृत्तिः कृता भवतीति भावः । सामान्येनार्थत्रयं सङ्गमयति-तस्मिन् हि किलेति धूमे हि सत्यमिः विद्यत एव, न न विद्यते एव, न च न विद्यतेऽपि क्वचिदिति भावः । सङ्गमनप्रदर्शनप्रयोजनं प्रकाशयति पराभिमतस्येति । व्यावर्त्यहेतूदाहरणपूर्वकमर्थत्रयं दर्शयति-सति विद्यत एवेति । असपक्षसहचर इति, सपक्षभिन्ने पक्षे विपक्षे वा सहचरे हेतौ सति साध्यं न विद्यत एवेत्यर्थः, पक्षसहचरो हेतुः शब्दत्वं विपक्षसहचरश्च हेतुः कृत
सि. छा. . चरावित्यादि । २ सि. छा. डे. चातद्वयाचष्टौ ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org