________________
.
.
.
९३०
न्यायागमानुसारिणीव्याख्यासमेतम् . [उभयनियमारे साध्यः यथाऽग्निवूमेन, सिद्धत्वात् , अग्नेः तद्धर्मत्वाभावाच्च, तेन धर्म्यपि, यथाऽस्ति प्रधान भेदानामन्वयदर्शनादिति, धर्म्यसिद्धेरेव धर्मासिद्धेः पारिशेष्याद्धर्मेण धर्मः साध्यः, ननु धर्मयोरपि परस्परं धर्मत्वासिद्धिधर्मित्वाभावे, साध्यत्वाद्धर्मिणस्तथा-तेन प्रकारेण तथाऽनेकधर्मणो वस्तुनः सिषाधयिषितधर्मविशिष्टस्य साध्यत्वात् , तत्प्रसिद्धधर्मविशिष्टस्य साधन। त्वात् , तथा चाह-'साध्यत्वापेक्षया चात्र धर्मधर्मिव्यवस्था, न गुणगुणित्वेनेत्यदोष', ( ) इति, उपचारादेवेदमुच्यत इति चेत्तच्चायुक्तम् , यस्मात् अत्र हि तत्त्वं मृग्यते सुहृत्सूपचारः................. ...............साध्यत्वाद्धर्मिणस्तथेति ।
___ (नन्वेवमिति) नन्वेवं देशमुपेक्ष्य-अनादृत्याग्नेरेव लिङ्गित्वं स्यात्-भवितुं योग्यम् , कस्मात् ? 10 अनुमेयत्वादित्यत्रोच्यते-न चासौ लिङ्गी भवितुमर्हति-अग्निः, कस्मात् ? लोके सिद्धत्वात् , अतोऽननुमेयत्वात् , तथा चोक्तं त्वया-यथाऽस्मन्मतं धर्मविशिष्टो धर्येव साध्यः, साधनश्चेत्यत्र त्वद्वचनमेव ज्ञापकम्-'न धर्मो धर्मिणा' ( ) इत्यादि श्लोकः, न धर्मो धर्मिणा साध्यः यथाऽग्निधूमेन, सिद्धत्वात् अग्नेः तद्धर्मत्वाभावाचूमस्य, न धर्मो धर्मिणमतिवर्त्तते, यथाऽग्निनोष्णस्पर्शः सिद्धत्वात्तद्धर्मत्वभावाच्च, तेन धर्म्यपि-तेन धर्मेणानन्तरनिर्दिष्टेन, विभक्ति[वि]परिणामनिर्देशाद्धर्म्यपि न साध्यः, यथाऽस्ति प्रधानम् , भेदानामन्वयदर्शनादिति, धर्म्यसिद्धेरेव धर्मासिद्धेः, पारिशेष्याद् धर्मेण धर्मः साध्यैः, ननु धर्मयोरपि परस्परं धर्मत्वासिद्धिर्धर्मित्वाभावे, तस्मादयुक्तं साध्यसाधनत्वमिति, नेत्युच्यते-साध्यत्वाद्धर्मि.
mmmwm
wwwwmanna
mawww
mamminnamom
शङ्कते-नन्वेवमिति। व्याकरोति-नन्वेवं देशमिति। साधनमाह-अनुमेयत्वादिति, अनुमातुं योग्यत्वादित्यर्थः । तत्रानुमातुं योग्यतैव नास्तीत्युत्तरयति-न चासाविति, न हि लोके कोऽपि न जानात्यग्निम् , यतोऽनुमयो भवेत् , तस्मात्
सार्वजनीननिश्चयविषयत्वान्नाग्निरनुमातुं योग्य इति भावः । हेतुमाह-लोके सिद्धत्वादिति सार्वजनीननिश्चयविषयत्वादित्यर्थः 20 अस्मन्निश्चयविषयधर्मविशिष्टधर्मिवर्तिनी साध्यत्वसाधनत्वे समर्थयति त्वद्वचनमिदमित्याह तथा चोक्कमिति । यथा हि धूमेनाग्निर्न साध्यः सिद्धत्वात् , धूमान्योधर्मधर्मिभावानुपपत्तेश्च न ह्यग्निधूमस्य धर्मः नवाऽग्निधर्मों धूमस्तथैव धर्मधर्मिभावसत्त्वेऽपि धर्मिणा धर्मो न साध्यः यथोष्णस्पर्शो धर्मोऽग्निना धर्मिगा, यतः सिद्धः स इत्याशयेनाह-यथाग्निरिति । धर्मेण धर्म्यपि न साध्य इत्याह-तेन धर्म्यपीति । पूर्वोदितपरामर्शिना तच्छब्देन प्रथमान्ततया पूर्वमुक्तो धर्मस्तृतीयान्तया परामृश्यत इत्याशयेनाह
तेन धर्मेणेति । यथा प्रधानस्य धर्मिणः साध्यत्वे तद्धर्मभूतानां भेदानामन्वयदर्शनं न साधनम्, प्रधानसिद्धिमन्तरेण मेदानां 25.तद्धर्मत्वासिद्धः, तेषां धर्मत्वे सिद्ध ततो धर्म्यनुमान स्यादित्याह-यथाऽस्ति प्रधानमिति, आध्यात्मिका हि मेदाः कार्यकार
णात्मिका एकजातिसमन्विता दृश्यन्ते यथा घटादीनां मृदा समन्वयः, येन भेदानां समन्वयस्तस्य सत्त्वं दृष्टमिति प्रधानसत्त्वसिद्धि. रिति मानार्थः । धर्म्यसाध्यत्वे हेतुमाह-धर्यसिद्धेरेवेति । शिष्यमाणे सम्प्रत्ययमन्यत्राप्रसङ्गादाह-पारिशेष्यादिति, धर्मेण
ध्य इत्यस्य सम्भवादिति भावः । साध्यसाधनयोधर्यभावे कथं धर्मत्वम् धर्मधर्मिभावस्य परस्परापेक्षत्वादित्याशङ्कतेननु धर्मयोरपीति । नानाधर्मयुतस्य धर्मिणः साधनेच्छाविषयीभूतधर्माधारतया धर्मिण एव साध्यत्वं प्रमाणप्रतिपन्नधर्मा30 धारतया च तस्यैव साधनत्वमतस्तौ धर्मों, आधारश्च धर्मीति निरूपयति-साध्यत्वाद्धर्मिणस्तथेति, धर्मयोः साध्य
. सि.क्ष. छा. डे. ञ्चेत्यग्नत्वाद्व० । २ सि. क्ष. छो. डे० धर्मिणोऽतिः। ३ सि. क्ष. छा डे. त्वामा०। ४ सि. क्ष. छा. डे. धर्मिणोऽनन्त । ५ खि. क्ष. छा डे. साध्यानुननु ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org