________________
द्वादशारनयचक्रम्
.
.
लिङ्गलिङ्गित्वप्रदर्शनम्
, १५ | व्यतिरेकस्य स्वार्थासम्भवाद्यर्थत्वामिधानम् अयोऽप्याद्यन्तर्भावेण सर्वत्र लिजिनि लिङ्गाभावोक्तिरिति पक्षधर्ममात्रस्याप्यलक्षणत्वकथनम् शङ्कते
वृक्षादिशब्दस्य स्वार्थाभावाख्यानम् वनस्पतिचैतन्ये स्वापवद्भूमहेतुः स्यादिति दूषणम् , ३ | प्रागुक्तार्थस्मारणम् अग्निमात्रसाध्यतायां दोषाभिधानम्
भन्यो नास्ति अपोहो नास्तीत्यभिधानम् अयोगुडाङ्गारादौ धूमासम्भवशङ्कनम्
वृक्षशब्दस्य पक्षधर्मत्वाभावभावनम् तदर्थस्पष्टीकारः
समुदायार्थवृत्तित्वं वृक्षशब्दस्येति शङ्कनम् अयोग्यादीनामलिङ्गत्वकथनम्
मूलादीनां वृक्षात्मकत्वे तुल्यातुल्यवृत्त्यवृत्त्यादिअयोगुडागारादेरपि धूमवत्वप्रसाधनम्
१० __ वचनवैयर्थ्यप्रकाशनम् समस्यालिङ्गत्वाभिधानम्
सेनावनादेरपि व्यर्थत्वोक्तिः लिङ्गलिङ्गित्वाभिधानम्
मूलादेरपि वृक्षवत् संवृत्यर्थत्वादतुल्य एव वृत्तित्वं अयोऽयादीनां पक्षान्तर्गतत्वाशङ्का
वृक्षशब्दस्येत्याख्यानम्
, १० तथासति धूमोऽव्यापि पक्षधर्मःस्थादित्यभिधानम्
रूपादीनां सत्यार्थत्वमाशङ्कय निराकरणम् , १२ तदर्थभावनम्
सजातीयासजातीयव्यावृत्तस्वरूपत्वहेतूपादानम् असाधारणादिदोषोक्तिः
रूपादीनामप्यसत्यत्वाभिधानम् उक्तदोषनिवारणे शब्दस्यानुमानत्वानुपपत्ति
अतुल्य एव वृत्तित्वस्योपसंहरणम् रित्याख्यानम्
शब्दस्याप्रामाण्यं त्वयैवोक्तमिति निरूपणम् तदर्थप्ररूपणम्
९०२ १
शब्दवल्लिङ्गस्याद्विलक्षणत्वमिति निरूपणम् वृक्षादिशब्दस्याभिधेयादन्यत्र वृत्तित्वप्रसञ्जनम्
शब्दे प्रोक्तदोषजातस्य लिङ्गेऽतिदेशनम् वृक्ष एव वृक्षशब्दस्य वृत्तित्वाभिधानम्
पक्षधर्मत्वैकलक्षणत्वनिरूपणम् वृक्षशब्दस्य सपक्षावृत्तित्वनिरूपणम्
, १३
अन्वयव्यतिरेकाभावनिरूपणम् सपक्षधर्मार्थावच्छिमार्थत्वहेतूपादानम् नानुमानं शब्द इति निगमनम्
सतोरपि तयोरकिञ्चित्करत्वप्रकाशनम्
साध्यधर्म साधनव्याप्तः सत्त्वेऽप्यकिञ्चित्करत्ववदितिअसपक्षवृत्तिगतदोषप्रतिपादनम् वृक्षशब्दस्य हेतुत्वान्नायं दोष इति शङ्कनम्
भावनम्
, १३ तदर्थव्यावर्णनम्
दार्शन्तिकोपसंहरणम्
अनुमानविचारे त्वयैवैवमुक्तमिति प्ररूपणम् पक्षाद्यव्यवस्थया हेतुतदाभासाच्यवस्थेति रूपणम् , १८ पक्षादीनामव्यवस्थाप्रकाशनम्
८९८ १
एकलक्षणत्वोपसंहरणम् असपक्षवृत्तिगतदोषापत्यभ्युपगमेऽन्यापोहान्यथा
विरुद्धत्वाभिधानम् त्वदोषाभिधानम्
शब्दे इवाननुमानत्वसाधनम् सपक्षावच्छिन्नस्यापि सपक्षत्वादिति कारणप्रदर्शनम् , ५
लिङ्गस्य पूर्ववदननुमानत्वव्यर्थत्वयोर्योजनम् असपक्षशब्दस्य पक्षापक्षविशेषगमकत्वसामर्थ्याभाव
पक्षधर्मस्याप्यभावाभिधानम् प्रकाशनम्
धूमादिलिङ्गस्यापि गुणसमुदायरूपतयाऽविनाभावसपक्षापक्षेपणक्षीणशक्तित्वकथनम्
सम्बन्धस्य ग्रहासम्भवोक्तिः साध्यनिर्देशः प्रतिज्ञा इति सूत्रदृष्टान्तः
संवृतिमानत्वात् समुदायस्यान्यापोहाभावकथनम् व्यावृत्तिपरत्वेऽपि विशेषार्थगमनं भवतीति शङ्कनम्
पक्षधर्माभ्युपगमेऽपि दोषप्रकाशनम् तथात्वे शब्दस्याननुमानत्वोक्तिः
सपक्षाद्यभावाभिधानम् भद्विलक्षणत्वहेतूपादानम्
, १० अन्वयव्यतिरेकाभावाख्यानम्
, ११
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org