________________
G
अनुक्रमणिका अव्यभिचारित्वविचारमुपेक्ष्य भेदपक्षे
अवनस्पतिव्यवच्छिन्नचैतन्यसाधनस्वापवदिति उक्तसंशयदोषविचारणम्
दृष्टान्तः
८९० १५ विधिवाद एवं संशयादि घटत इत्युपपादनम्
दार्शन्तिकसंघटनम् तव पक्षे संशयाद्यनास्यपदमिति निरूपणम्
उक्तस्यानुमानत्वानुमानाभासत्वशङ्कनम् तदतद्भावभावात्मकशब्दार्थत्वादिति हेतुवर्णनम्
तच्छङ्कानिराकरणम् अनध्यवसायस्यापि निर्विषयत्वोक्तिः
तद्भावार्थप्रकाशनम् 'अदृष्टेरन्यशब्दार्थे' इत्यस्याः कारिकायाः
वृक्षशब्दस्य सपक्षव्यापित्वप्रकाशनम् प्रकारान्तरेण न्याख्या
स्वोक्तसाधने दोषाभावोक्तिः द्वितीयपादव्याख्या
अदृष्टस्वार्थान्य गमकत्वाद्वृक्षशब्दस्य स्वापदृष्टान्तलिङ्गिलिङ्गोपन्यास कारणकथनम्
साधाभावशङ्कनम् परस्यान्वयसम्भवोक्तिः
अतुल्ये वृत्तित्वप्रसङ्गापादनम् अत्राचार्यस्योत्तरम्
अकृतसम्बन्धेऽपि भेदानामांशेऽदृष्टत्वाहोषाभावा
भिधानम् अनुमानासम्भवे कारणकथनम् डित्थोदाहरणमन्वयाभावेऽपि शब्दादतद्व्या
एवच तुल्यातुल्ययोवृत्त्यवृत्तिभ्यामन्वयव्यतिरेकावृत्त्या तद्गतिमभ्युपेत्येत्युक्तिः
___ भावप्ररूपणम् एतस्यैवार्थस्य भावनम्
अनुमानस्याप्रमाणताप्रसञ्जनम् तत्प्रतिपत्ते र्निमूलत्वात् न तद्दतिरिति निरसनम्
'न प्रमाणान्तरं शाब्द' मिति कारिकायाः परावर्तनम् ,, १७ भनवगतपर्युदासकस्वार्थत्वादिति हेतूकरणम्
तदर्थसूचनम् दृष्टान्तप्रदर्शनम्
लिनलिङ्गिनोर्गमकगम्यनियमार्थकवचनान्तरस्याश्रुतेः सम्बन्धदौष्कर्यवर्णनम्
__ लक्षणत्वप्रतिपादनम्
, १९ एतस्यैवार्थस्य मानेन साधनम्
गमकनियमप्रदर्शनम् तेन सहात्यन्तमदृष्टत्वादिति हेतुः
गम्यनियमप्रदर्शनम् सम्बन्धाभावाभिधानम्
| लिङ्गे विशेषाभिधानकारिकोपन्यासः भेदपक्षोदितव्यभिचारिताभावनिरूपणम्
उक्तनियमस्य पूर्ववदलक्षणतानिरूपणम् अन्वयनिराकरणे कारणप्रश्नः
, श्लोकत्रयार्थस्य गतार्थत्वोक्तिः तन्निराकरणप्रकारोपदर्शनम्
स्वार्थस्यांशेऽप्यदर्शनसमर्थकनिरसनम् सर्ववृक्षार्थदर्शनासम्भवादिति कारणोक्तिः
अयुक्तत्वोपपादनम् लिङ्गवदेकाभिधेयेनाभिधानदर्शनादन्धय
सर्वत्र लिङ्गिनि लिङ्गमस्त्येवेति प्रतिपादनायाग्निग्रहादभिधायकत्वमिति शङ्का
__ धूमोदाहरणोपन्यासः शब्दादेकाभिधेयप्रतिपत्तिर्न भवतीति निरसनम् ,
अत्रेति पदस्य हेतुना सम्बन्धप्रदर्शनम् जातिशब्दस्य भेदैः सम्बन्धाशक्यत्ववत्
अत्रेति पदस्य साध्येन सम्बन्धप्रदर्शनम् _प्रत्यक्षस्याप्येकस्य वृक्षस्य सम्बन्धाशक्यत्वोक्तिः
यावदग्निमत्प्रदेशसाध्यत्वशङ्कानिरसनम् एतदर्थस्फुटीकरणम्
क्वचित् लिङ्गिनि लिङ्गासत्त्वशङ्कनम् प्रत्यक्षदृष्ट एव सम्बन्धाशक्यत्वेऽप्रत्यक्षविषये
पूर्वपक्षार्थस्पष्टीकरणम् किमु वक्तव्यमित्युक्तिः
| अयोग्यादेरलिङ्गित्वोक्तिः एकदेशवर्सित्वाद्वक्षशब्दो स्वार्थ न गमयतीति
धूमसत्त्वेपि तस्यालिङ्गतेति साधनम् साधनम्
१२ | लिङ्गदर्शनबलेन लिङ्गयमानस्यैव लिङ्गित्वमिति अव्यापिपक्षधर्मत्वहेतूक्तिः
,, १४ वर्णनम्
८९०
३
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org