________________
द्वादशारनयचक्रम्
, १४
परस्परभेदप्रत्ययस्तत्तदन्ययोरार्थिक उपसर्जन
। अन्यापोहस्य प्रतिपक्षोऽनन्यापोहो न भवति श्वेत्यभिधानम्
स चान्यस्मादन्य इत्यदोष इति शङ्कनम् अन्योऽर्थोऽपोहरूप इति पक्षप्रतिक्षेपणम्
अन्यापोहशब्दार्थोऽनन्याभावापोहो न भवतीति तदर्थप्रकाशनम्
प्रोक्तमतनिराकरणम् तत्रापि अन्यविषये प्रश्नाव्यवस्थेत्यभिधानम्
उक्तशब्दार्थ दृष्टान्तेन साधयति आक्षेपस्य तुल्यत्वादिति हेतुप्रकाशनम्
अपोहदृष्टान्तभावनम् अन्यत्वं त्वस्य द्विष्ठत्वेन तदग्रहेऽन्यताग्रहासम्भव
अन्यापोह इत्यत्रान्यशब्दार्थप्रदर्शनम् इति निरूपणम्
अन्याभावार्थान्यशब्दतायां सत्यां तदपोहस्तदअन्यापोहानिर्णये तद्वान्न कश्चिदित्याख्यानम्
, १८
भावव्यावृत्तिरित्यभिधानम् उभयतोऽप्यभावप्रसङ्गात् स्वार्थगन्धोऽपि न सम्भ
| अनन्याभावापोहाकरणेऽन्यापोह एव न स्यादिति वतीत्यमिधानम्
___ रूपणम् एतदर्थभावनम्
अन्याभावार्थान्यशब्दतापक्षेऽन्यापोहो न अभवनपरमार्थवादात्मान्यत्वाभावाच्छब्दार्थाभावत्व
वस्तुतोऽन्यापोह इत्यनिष्टप्रसञ्जनम् प्रसञ्जनम्
" ७ अन्यशब्दार्थस्यान्यत्वेऽनन्यत्वेऽपि चान्यापोह विकल्पद्वयोपसंहरणम्
| इत्यस्यान्यस्यैवापोह इत्यर्थ इति शङ्कानिराकरणम् ,, ११ दोषद्वयपरिहाराय वादिन आशङ्का
अन्यापोह इत्यत्राप्यन्यादिशब्दार्थविचारणातद्व्याख्यानम्
यामुक्तवदनवधारणमिति प्ररूपणम् अनन्यो न भवतीति अन्यस्यैवानुवादः कृत
विधिवादप्रसञ्जनम् __ इति समाधानविधानम्
अनन्याभावापोहो न भवतीत्यर्थाभ्युपगमे तदभिप्रायप्रकाशनम्
दोषप्रकाशनम् अन्यस्मादन्यस्यानन्यताया अभावप्रतिपादनम्
| पूर्वोदितोभयतोऽप्यभावप्रसंगस्वार्थगन्धामिन्नस्यानन्यत्वस्य सत्त्वे परापेक्षत्वापादनम्
___ भावादिदोषासञ्जनम् वैधर्मेण घटदृष्टान्तः
अर्थादन्योऽर्थोऽर्थान्तरं तत् किं भवदेव भवति किं दान्तिकघटनम्
। वाभवदेवेति प्रश्नः अन्यानन्ययोरभेदे दोषप्रदर्शनम्
प्रथमविकल्पदूषणम् अतुल्येऽन्यस्मिन्नवृत्तेरिति हेतुः
विधिवादापेक्षया गरीयस्त्वोक्तिः अन्योऽन्यः सन्ननन्य इत्यत्र पराऽऽशंका
विधिप्रतिपत्तेः प्रागेव वृत्तत्वादपोहवैयोक्तिः ८८४ १ तद्व्याच्या
स्वार्थव्यावर्त्यज्ञानोत्तरकालीनस्वमर्थान्तरतस्वापेक्षान्यत्व एवान्य इत्यस्य स्पष्टीकरणम्
व्यावृत्तिज्ञानमिति निरूपणम् अन्यतायाः परानपेक्षत्वोपपादनम्
तथाऽभ्युपगमे नास्माकं कोऽपि विरोध इत्युक्तिः , ६ अनन्यत्वं स्वत एवेति प्रकाशनम्
, १३ अर्थान्तरं न भवतीति द्वितीय विकल्पदूषणम् पर्यवसितार्थप्रकाशनम् .
प्रागुक्तप्रश्नानवस्थापादनम् भत्र पक्षे स्ववचनाद्यशेषपक्षविरोधापत्तिप्ररूपणम्
अर्थान्तरस्य वोभयविषयत्वादित्यादि तस्यैवार्थस्योपपादनम्
पूर्वग्रन्थातिदेशनम् अन्यस्मादन्यस्यैवानन्यत्वादन्यस्मिन्ननन्यापोहे
उत्तरपक्षस्याप्यतिदेशः स्वापोहादन्यापोहवचनेन विरोध इति रूपगम् ८८१ १ - पुनः पूर्वोक्तपूर्वोत्तरपक्षातिदेशनम् अभ्युपगमादिविरोधापादनम्
., ४ ] 'न चास्ति व्यभिचारिता' इति चतुर्थपाददूषणम् द्वा० न० अनु०४
अ५५पणम्
"
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org