________________
शब्दस्यातुल्य एव वृत्तिता] द्वादशारनयचक्रम्
९०१ कत्वेनैकत्वे सपक्षत्वं सपक्षादन्यत्वं पक्षत्वं, तेनातुल्यमन्यत्वं सपक्षाद्वृक्षार्थस्य तदतुल्यत्वात् तुल्यातुल्यवृत्त्यवृत्त्यादिवचनवैयर्थ्यमेव ।
किश्चान्यत्
संवृतिसत्यत्वाच्च समुदायस्यापि वृक्षवदनर्थत्वात् सेनावनादेरपि व्यर्थत्वमेव, मूलादिखरूपसत्तामात्रत्वेनाप्यतुल्य एव वृत्तिः, रूपादिभेदसमुदायसंवृत्यर्थत्वात् , रूपादिसत्यत्व- 6 प्रतिपादनार्थेऽपि च डित्थाद्युदाहरणे त्वयैव समुदायाभावोत्याऽन्यापोहप्रयासे रूपादिपरस्परव्यावृत्त्याऽभवनपरमार्थत्वान्न किञ्चित्सत्यम् , सजातीयासजातीयव्यावृत्तस्वरूपत्वात् , तत्सत्यस्यापि क्षणातिपातित्वादत्यन्तापूर्वत्वादनिर्देश्यस्वलक्षणत्वात् कतमद्रूपम् ? एवं सर्वत्रातुल्य एव वृत्तिः शब्दस्य, अप्रामाण्यं वा ।
__ (संवृतीति) संवृतिसत्यत्वाच्च समुदायस्यापि वृक्षवदनर्थत्वात् सेनावनादेरपि व्यर्थत्वमेव । अवृक्षो 10 न भवति वृक्ष इत्यस्य मूलादिस्वरूपसत्तामात्रत्वेनाप्यतुल्य एव वृत्तिः, रूपादिभेदसमुदायसंवृत्यर्थत्वात् , रूपादिसत्त्वादर्थवान् स्यादिति चेत्तदपि न, रूपादिसत्यत्वप्रतिपादनार्थेऽपि च डित्थायुदाहरणे त्वयैव काणकुण्टादिगुणसमुदायाभावोत्याऽन्यापोहप्रयासे क्रियमाणे रूपादिपरस्परव्यावृत्त्याऽन्वयाभावेव्यतिरेकस्याभावान्न भवति न भवतीत्यभवनपरमार्थत्वान्न किञ्चित् सत्यम् , तत्कारणमाह-सजातीयासजातीयव्यावृत्तस्वरूपत्वादिति, तत्सत्यस्यापि पुनः क्षणातिपातित्वात्-क्षणे क्षणेऽत्यन्तान्यत्वात् द्वितीयक्षणे तदभावात् कतमद्रूपम् ? 15 अत्यन्तापूर्वत्वात् , निर्बीजत्वात्, अनिर्देश्यस्खलक्षणत्वात् 'स्वलक्षणमनिर्देश्य रूपमिन्द्रियगोचरः' (प्रमा० स० प्रत्य०) इति ह्युक्तम् , तस्मादतुल्ये पक्षसपक्षव्यावृत्त्या तत्रैव वृत्तिः शब्दस्य, नास्त्येव चार्थे वृत्तिः, वनमिति वोक्ते प्रत्येकं गजतुरगादेवखदिरादेर्वा नोपजायते प्रतिपत्तिः, किन्तु समुदायेन ते प्रतीयन्त इति सेनावनादिशब्दाः समुदायेनार्थनार्थवन्तो दृष्टा इत्याशङ्कायामाह-संवृतिसत्यत्वाच्चेति । तुल्यातुल्यवृत्त्यवृत्तिवचनसार्थक्याय संवृतिसतः समुदायस्य वृक्षशब्दार्थत्वासम्भवो यथा तथैव सेनावनादिशब्दानामपि नास्ति कश्चित्स्वार्थ इत्याशयेन व्याकरोति-संवृतीति । ननु वृक्षशब्दार्थ- 20 स्यावृक्षो न भवति वृक्ष इत्यस्य न मूलादिसमुदायोऽर्थः, तस्यासत्त्वात् , किन्तु स्वरूपसन्मूलादिरेव तथा च नातुल्य एव वृत्तिवृक्षशब्दस्येत्याशङ्कायामाह-अवृक्षो न भवतीति, मूलादिस्वरूपसत्तामात्रत्वेनार्थवत्त्वेऽपि वृक्षशब्दोऽतुल्य एव वर्तते, मूलादेरपि रूपरसादिगुणसमुदायात्मकसंवृतिसत्त्वात् तदर्थत्वादृक्षशब्दस्येति भावः । ननु न रूपादिसमुदायोऽर्थः तस्यासत्त्वात्, किन्तु खरूपसद्रूपादिरेवेत्याशङ्कायामाह-तदपि नेति, रूपादीनां गुणानामेव सत्त्वं प्रतिपादयितुं त्वयैव डित्थायुदाहरणमुपन्यस्य समुदायाभावः प्रतिपादितः नहि सर्वे काणकुण्टादयो डित्थशब्दाद्गम्यन्त इति, ततश्चाभिधानाभिधेययोः सम्बन्धनिर्णयबीजभूतान्या- 25 पोहविचारे क्रियमाणे सति रूपापेक्षया रसस्यान्यत्वेनाभवनरूपतया रूपस्यापि रसापेक्षया व्यावृत्तत्वेनाभवनरूपत्वात्तद्भावे तद्भावरूपस्यान्वयस्याभावेन तदभावेऽभावरूपस्याप्यभावाच न किञ्चिद्वस्तु सेत्स्यतीति कथं रूपादयः सद्रूपाः स्युरिति भावः । उक्तभावार्थकं हेतुमाह-सजातीयेति, तुल्यादतुल्याच्च व्यावृत्तरूपत्वाद्रूपादीनां गगनकुसुमादिवदसत्यत्वमिति भावः । ननु नीलोत्पलमित्यादावनीलोत्पलात् सजातीयादनुत्पलाद्विजातीयाद्व्यावृत्तस्वरूपस्यैकस्य नीलोत्पलस्य सत्यत्ववद्रूपादेः कथं न सत्यतेत्या. शङ्कायामाह-तत्सत्यस्यापीति, सतां रूपादीनामपि क्षणातिपातित्वेन क्षणमात्रस्थितित्वात्तद्वस्तु रूपमिति कथमुच्यते रूपणाद्धि 30 रूपम् , नहि क्षणिकं रूपितुं शक्यम् , अत्यन्तापूर्वत्वात् , पूर्व पूर्वकालसंबन्धः यस्य सुतरां नास्त्यसावत्यन्तापूर्वः, तद्भावस्तस्मान्निकारणत्वादित्यर्थः, तच्च वस्तु, अनिर्देश्यं तस्मादपि न तद्रूपम्, एवञ्चात्यन्तापूर्वत्वेन सङ्केतासम्भवात् शब्दप्रवृत्तिबीजाभावात् रूपमिति निर्देशासम्भवात् कथं तद्वस्तु शब्दार्थः स्यात्तस्मादतुल्य एव शब्दस्य वृत्तिन पक्षे न वा सपक्ष इति भावः । तद्वस्तुनो रूपणाविषयत्वे हेतुमाह-अत्यन्तापूर्वत्वादिति, सङ्केतव्यवहारकालाव्यापित्वादिति भावः । उपसंहरति-तस्मादतुल्य इति ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org