________________
MAMA
mmms wwwwwww
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे त्वानुमानमुपपन्नं भवति, अन्वयद्वारेण चानुमानेऽयं दोषः, यस्मादनुगतोऽस्ति वृक्षशब्दार्थादिसहितस्य शिंशपादिषु तस्मात् केवलेनाप्यनुमानं प्राप्नोति ।
(अतुल्ये विति) अतुल्ये तु सत्यप्यानन्येऽशक्यमदर्शनमात्रेण अदर्शनेऽप्रवृत्तेराख्यानम् , अदर्शनमात्रत्वात् , अदर्शनं हि दर्शनाभावमात्रम् , अत एव चेति, यस्माद्दर्शनस्य सर्वत्रासम्भवः सत्यपि ॐ च दर्शने सर्वथाऽनुमानाभावोऽत एव स्वसम्बन्धिभ्य इति, यत्र दृष्टः सोऽत्र सम्बन्ध्यभिप्रेतः, न त्वविना
भावित्वसम्बन्धेन, अन्यत्र[]दर्शनादिति-अभिधेयाभावे अदर्शनात्, अन्यथा हि वृक्षशब्दस्य तस्मिन् वस्तुनि पृथिवीद्रव्याद्यभावेऽपि दर्शनं वक्तव्यं स्यात् , तद्व्यवच्छेदानुमानमिति, यथैवादर्शनमुक्तं वृक्षाभावेऽवृक्षे ततो व्यवच्छेदानुमान-अवृक्षो न भवतीति, एवं[च कृत्वा वृक्षशब्दाद् द्रव्यत्वाद्यनुमानमुपपन्नं भवति, अन्वयद्वारेण चानुमानेऽयं दोषः, यस्मादनुगतोऽस्ति वृक्षशब्दार्थादिसहितस्य शिंशपादिषु तस्मात्
mmmmmom 10 केवलेनाप्यनुमानं प्राप्नोति ।
पायोति । अथ बहुषु पलाशादिष्वपि दृष्ट इति संशयो भवतीति चेत्, एवं सति वृक्षार्थे पार्थिवत्वद्रव्यत्वसत्तार्थाः सन्ति तेषु वृक्षशब्दस्य समानत्वात् संशयः स्यात् , निश्चयस्तु दृष्टः शब्दादवृक्षनिवृत्त्यर्थाभिधानवदपार्थिवादिव्यावृत्त्या वृक्षाभिधानात्, तथापि वृक्षपार्थिवद्रव्यसच्छब्दा आनुलोम्येन त्रिद्ध्येकार्थनिश्चयहेतवः, न च सम्बन्धद्वारं मुक्त्वा शब्दस्य 15 लिङ्गस्य वा स्वार्थख्यापनशक्तिरस्ति, आह च 'बहुत्वेऽप्यभिधेयस्य न शब्दात् सर्वथा गतिः!
स्वसम्बन्धानुरूप्येण व्यवच्छेदार्थकार्यसौ ॥' अनेकधर्मा शब्दोऽपि० (प्रमा० स०) शब्दार्थेऽदृष्टिमात्रेणावृत्तेराख्यानं न सम्भवतीति व्याचष्टे-अतुल्ये त्विति । अदर्शनं हि दर्शनाभावमात्रम् , तन्मात्रत्वे च कथं प्रवृत्तिराख्यानस्य, तस्माददर्शनेऽप्रवृत्तेराख्यानमशक्यमेवेत्याह-अदर्शनेऽप्रवृत्तेरिति । तदेव हि दर्शनमङ्गं यदि निःशेषे सपक्षे
हेतोदर्शनं स्यात्, एवं तदेवादर्शनमङ्गं यदि निःशेषे साध्यव्यतिरेके हेतोरदर्शनं स्यात्, यत एव च निःशेषे हेतोदर्शनमान20 न्यान्न सम्भवति डित्थादौ सत्यपि च दर्शने सर्वात्मनाऽप्रतीतेने तद्वारेणानुमानम्, उक्तमपि-'लिङ्गलिङ्गयनुमानानामानन्त्यादेकलिङ्गिनि । गतिर्युगसहस्रेषु बहुष्वपि न विद्यते ॥' इति, अत एव खसम्बन्धिभ्योऽन्यत्रादर्शनात्तव्यवच्छेदानुमानं भवतीत्याशयेन भाष्यग्रंथमाह-यस्माद्दर्शनस्येति । अस्य व्याख्याटीकाग्रन्थमाह-यत्र दृष्ट इति, अत्र वसम्बन्धिपदेनाविनाभावित्वसम्बन्धेन खस्य सम्बन्धी यो य इति न विवक्षितः किन्तु यत्र स दृष्टः स स्वसम्बन्धीति भावः । वृक्षशब्दसम्बन्धिभ्योऽन्यत्र
वृक्षशब्दानभिधेये वृक्षशब्दस्यादर्शनादृक्षशब्दोऽवृक्षव्यवच्छेदं गमयतीति दर्शयति-अन्यत्रेति । खसम्बन्धिभ्योऽन्यत्र येषाम25 भावे यस्यादर्शनं तेन तद्व्यवच्छेदानुमानं भवति, दृष्टं हि वृक्षशब्दसम्बन्धिनोऽन्यत्र पृथिवीद्रव्याद्यभावेऽपि वृक्षशब्दस्यादर्शनम्, न हि पृथिवीद्रव्यसत्त्वाद्यभावे दर्शनं वृक्षस्याभ्युपगम्यते, वृक्षस्य वृक्षशब्दसम्बन्धित्वदर्शनवत् पृथिव्यादेरपि वृक्षशब्दसम्बन्धित्वदर्शनादित्याशयेमाह-अन्यथा हीति । पृथिव्यादेवृक्षशब्दसम्बन्धित्वदर्शनाभावे हीत्यर्थः। ततश्च किमित्यत्राह-तद्व्यवच्छेदानुमानमिति, वृक्षशब्दसम्बन्धिवृक्षाभावेऽवृक्षे वृक्षशब्दादर्शनात् यथा तच्छब्देनावृक्षव्यवच्छेदानुमानं भवति तथा पृथिवीद्रव्याद्य
भावेऽपि तस्यादर्शनात्तच्छब्देन तद्यवच्छेदानुमानमपि स्यात्तथा च वृक्षश्रुतिरपृथिवीद्रव्याद्यपोहकृत् स्यादिति भावः । तमेव 30 दोषमाह-यथैवेति । यत्र दृष्टः सोऽत्र सम्बन्धीत्यन्वयं द्वारीकृत्यानुमानस्याभिधानेऽयं दोष इत्याह-अन्वयद्वारेणेति । खस
म्बन्धित्वमेव पृथिवीद्रव्यादेशयति- यस्मादनुगत इति । ननु वृक्षशब्दः शिशपातदभावसहचरितत्वेन दृष्टोऽतो वृक्षशब्दः किं शिंशपां गमयेत् किं वा पलाशादीति संशय एव स्यादित्याशङ्कते-अथ बहुष्विति । समाधत्ते-एवं सतीति । एवं
१ छा. रास्मानमदर्ष।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org