________________
तद्वतो न वाचको भेदात् ]
द्वादशारनयचक्रम्
८६५
स्वशब्दार्थप्रवृत्तीत्यादि, अथवाऽयमन्योऽर्थोऽस्य विकल्पस्यैव मञ्चशब्द इति लोकस्य, अन्त्यपादे पाठान्तरं 'तथा भावशब्दो द्रव्येषु वर्त्तते' इति तस्य व्याख्या - विशेष एव वस्तु परमार्थतोऽस्ति, न द्रव्यार्थः सामान्यं जातिः घटादिस्ते कुम्भवत् किञ्चिदस्ति, तस्य सामान्यस्यासत्त्वात् विशेष एव स्वतंत्रः कल्पितसामान्योपसर्जनो यथा प्राक् प्रक्रान्तः किमिव ? मञ्चशब्दवत् सैव व्याख्या गतार्था, भावशब्दस्य गुणपर्याय
"
वाचित्वात् ।
इतश्च त्वन्मतिवत् तद्वतो न वाचको भेदात् भिन्ना हि व्यावृत्तिमन्तः सत्त्ववन्त इवार्था घटादयः, असदसन्तोऽर्था घटादयो भेदानाञ्चानन्त्ये सम्बन्धाशक्यत्वात् व्यभिचाराचावाचक इत्युक्तं प्राक् त्वयैव ।
www
इतश्च त्वन्मतिवदित्यादि, हेत्वन्तरमपि भेदादिति, जातिमत्पक्षदूषणवत् असदसत्पक्षदूषण त्वयैव कृतं 'तद्वतो न वाचक:' इति, भिन्ना हि व्यावृत्तिमन्तः सत्त्व[वं ]तः इवार्था घटादय इति हेतु 10 व्याख्या, त्वन्मतवदेव, केऽत्र व्यावृत्तिमन्तः ? इति चेदुच्यते, असदसन्तोऽर्था घटादयः, भेदानाञ्चानन्त्ये सम्बन्ध[T]शक्यत्वात् व्यभिचाराच्चावाचक इत्युक्तं प्राक्, केन ? त्वयैव ।
अत्राह-
www.w
ननु चायं घटादिषु सत्त्ववन्मात्रपक्ष इवासदसन्मात्रपक्षे भेदानभिधानेन दोषः परिहृत इत्यत्र ब्रूमः यस्याभिधानं शब्द इष्यते सोऽर्थोऽसदसन्मात्राख्यो भेदवत्सत्त्वं वा स्यात्, निरपेक्षा सत्तैव वा, सत्तासम्बन्धो वा सत्त्ववन्मात्रं वा, तत्र सन्मात्रविधिवादिमतवदपोहवादिमतेsपि विकल्पचतुष्टये स्थिते समान एवात्रापि विचारो ग्रन्थश्च ।
भेद
ननु चायं घटादिष्विति, सत्त्ववन्मात्रपक्षे पूर्वमेव हि द्रव्यादिभेदानभिधानेनानन्त्यव्यभिचादोष परिहृतौ तथेहायस दसैँ मात्रपक्षे भेदानभिधानेन तद्दोषपरिहार इति तद्दर्शयति, अत्र ब्रूमः यस्याभिधौनमित्यादि-यस्यार्थस्य शब्दो वाचक इष्यते सोऽर्थोऽसदसन्मात्राख्यो भेदवत्सत्त्वं वा स्यात्-भेदद्वैति स [त्त्वं ]
20
Jain Education International 2010_04
5
१ सि. छा. क्ष. व्यावृत्तिमंतः सत्त्वतः । २ क्ष. छा. ननु वाध्यं घ० । ३ सि. क्ष. छा. सस्वन्मात्र० । ४ सि. क्ष. छा. 'सदसत्त्वन्मात्र० । ५ सि. क्ष. छा. धानेत्यादि । ६ सि. क्ष. छा. भेदवती ।
भवेन्न तु तथा भवतीति भावः । असत्योपाधिसत्यशब्दार्थतापक्षेणाह - स्वशब्दार्थेति, अत्र मूलं मृग्यम्, अतो न व्याख्यायते, अथ त्वया जातिमत्पक्षस्तद्वतो न वाचकः शब्दः भेदादित्यादिना दूषितस्तथा त्वत्पक्षोऽपि तथैव दूष्यत इत्याह- इतश्च त्वन्मतिवदिति । जातिमतां घटपटाद्यर्थानां भेदवदपोहवतामपि घटपटादीनां भेदात् तद्वतो न वाचक इति त्वत्पक्षदूषणं त्वयैव कृतमिति व्याचष्ठे-हेत्वन्तरमपि भेदादिति, अवतंत्रत्वलक्षणव्यतिरिक्तो भेदादिति हेतुरित्यर्थः । हेतुं व्याचष्टे - भिन्ना हीति । म शब्दो व्यावृत्तिमतो वाचकः, तद्वतो घटादीनामानन्त्यात्, न ह्येकस्य शब्दस्यानेकभेदप्रपंचेन सम्बन्ध आख्यातुं शक्यः, न 25 चानाख्याते शब्दार्थसम्बन्धे शब्दादर्थप्रतीतिर्युक्ता । यदि चानाख्यातसम्बन्धादपि शब्दोऽर्थं बोधयेत् तर्हि गोशब्दो गामिवाश्वमपि बोधयेदिति व्यभिचार इत्याह- भेदानाश्चेति । यथा जातिमत्पक्षे प्रसक्तदोषवारणाय तद्वतोऽभिधानं परित्यक्तम्, तथाऽसदसन्मानपक्षेऽपि भेदानभिधानेन दोषः परिहियत इत्याशङ्कते - ननु चायमिति । तदेव व्याचष्टे - सत्त्ववन्मात्रपक्ष इति । यस्यार्थस्येति । यदर्थवाचकः शब्दः सोऽर्थोऽसदसन्मात्ररूपः धर्म्यंशात्मकः जातिरित्यर्थः । तत्र सन्मानपक्षे भेदजाति- 30
For Private & Personal Use Only
15
www.jainelibrary.org