________________
अर्थशध्देति श्लोकव्याख्या ] . द्वादशारनयचक्रम् सामान्यस्य शब्देन न विशेषस्य, पूर्वमदृष्टत्वादिति, तत्र च पूर्वदृष्टस्य-नहि लोके पूर्वप्रतिपादनाय शब्दः प्रयुज्यते प्रकाशितप्रकाशनवैयर्थ्यवत् क्षणिकत्वाच्च-पूर्वदृष्टश्चिरविनष्टः कासौ कथं वा शब्देनोच्यते ? ननूक्तं पूर्वदृष्टसामान्येनेति, उक्तमिदमयुक्तमुक्तम् , सामान्यस्य संवृत्याख्यस्यापोहाख्यस्य वाऽसत्त्वात् , अतो न पूर्वदृष्टस्य गतिः शब्देन, अत आह-न च पूर्वदृष्टस्स:-न हि स पूर्वदृष्टः, नापि पूर्वदृष्टेनार्थः, किं कारणं ? अज्ञातज्ञानार्थत्वात् श्रोतुः, श्रोता ह्यज्ञातार्थः, तस्य ज्ञानाधानार्थं शब्दः प्रयुज्यते वक्त्रा, न दृष्टज्ञानार्थम् , 5 उक्तार्थानामप्रयोगात् , एवञ्च 'अर्थशब्दविशेषस्य' इत्यादिः श्लोक:-एवञ्च कृत्वा अज्ञात[ज्ञान]र्थत्वात् विशेषार्थस्यैव सत्त्वादित्थमस्माभिः पठ्यते-'अर्थशब्दविशेषस्य वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टत्वात् सामान्यादुपसर्जनात् ॥ इति । - यथासंख्यमर्थविशेषस्य वाच्यता शब्दविशेषस्यैव वाचकताऽस्माभिरिष्यते, अनयोरेव सत्त्वात् , तस्य विशेषस्य पूर्वमदृष्टत्वात् स एवाज्ञातत्वात् . ज्ञाप्यते, सामान्यादुपसर्जनात् , 10 अतद्भेदत्वे सामानाधिकरण्याभावः, असदसच्छब्दाभिधेयवस्त्वविशेषत्वे सतः साक्षादनुक्तेः, कथं साक्षान्न ब्रवीति सत् ? अन्यापोहेऽपि हि साक्षात् प्रवर्त्तमानोऽन्यापोहसामान्यगतं नित्यत्वादिभेदं नाक्षिपति, अन्यापोहेऽपक्षीणशक्तित्वात् , किमङ्ग! पुनस्तद्गतान भेदान् घटादीना. क्षेप्स्यति?
(यथासंख्यमिति) यथासंख्यमर्थविशेषस्य वाच्यता शब्दविशेषस्यैव वाचकताऽस्माभिरिष्यते, 15 अनयोरेव सत्त्वात् , सामान्यार्थशब्दयोरसत्त्वात् , तस्य विशेषस्य पूर्वमदृष्टत्वात् स एवाज्ञातत्वात् ज्ञाप्यते, केनोपायेनेति चेदुच्यते-सामान्यादुपसर्जनात् , अतद्भेदत्वे सामानाधिकरण्याभावः, अतद्भेदत्व इति किमुक्तं भवतीति तद्व्याचष्टे-असदसदित्यादि, सदित्युक्तेऽसदपोह्यते-असन्न भवतीति, तदसदसत्, तदेवासदसच्छब्देनाभिधेयं वस्तु असद्यावृत्तिसामान्यं तस्य विशेषाः-भेदा न भवन्ति घटादयः सैन्तः, अतः तेषामसदसच्छब्दाभिधेयवस्त्वविशेषत्वे साक्षादनुक्तेः सतः, सामानाधिकरण्याभाव इति वर्त्तते, एतद्भाव- 20 किच्चेदं सामान्यमपोहरूपं संवृतिसद्रूपं वा, उभयथाऽप्यसदेवेति कथं तच्छब्देन गम्यते ? विशेषस्तु पूर्वदृष्टः क्षणिकत्वाद्विनष्टो न शब्दगम्यः, इदानीन्तनस्तु न पूर्वदृष्ट इति समाधत्ते-तत्र चेति । पूर्वदृष्टविशेषेण न किमपि प्रयोजनम् , श्रोत्रा विज्ञातत्वादित्याह-नापीति । एवञ्च नार्थशब्दविशेषस्येत्यादिकारिकेत्थं पठनीयेति शिक्षयति-एवञ्चति, शब्दप्रयोगस्य श्रोतुरज्ञातार्थज्ञापनार्थत्वाद् विशेषस्यैव चार्थत्वादियर्थः । कारिकार्थं स्फुटयति-यथासंख्यमिति । अर्थश्च शब्दश्चार्थशब्दो तयोर्विशेषस्तस्य, वाच्यश्च वाचकश्च वाच्यवाचको तयोर्भावो वाच्यवाचकता तथा चानुक्रमेणार्थविशेषो वाच्यः शब्दविशेषो वाचक इति 25 व्याचष्टे-यथासंख्यमिति । तयोरेव वाच्यवाचकत्वे हेतुमाह-अनयोरेवेति, अर्थविशेषशब्दविशेषयोरेवेत्यर्थः। सामान्य रूपयोस्तयोरुपसर्जनत्वेन व्यावृत्तिमात्ररूपतया संवृतिसद्रूपतया वाऽसत्त्वादित्याह-सामान्येति । सोऽर्थविशेषः क्षणिकत्वेन पूर्वमदृष्टत्वाज्ज्ञाप्यत इत्याह-तस्येति । ज्ञापनाप्रकारं दर्शयति-सामान्यादिति । एतदेव स्फुटीकर्तुमाह-अतद्भेदत्व इति, एकार्थवृत्तित्वं सामानाधिकरण्यम्, शब्दस्य यद्यन्यव्यावृत्तिलक्षणं सामान्यमर्थस्तर्हि तस्यासद्रूपतया तेन सद्रूपा घटपटादयो नोच्यन्ते, असतः सतो विशेषासम्भवात् , न चानुक्ते विशेषे कथं सामानाधिकरण्यं भवेदित्याशयः । किन्तावदत-30 द्भेदत्वमित्यत्राह-असदसदिति, सच्छब्दस्यार्थोऽसद्व्यावृत्तिः असन्न भवतीति, इयमेवासदसत्-अतद्भेदः अयमेव च सच्छब्देनासदसच्छब्देन वोच्यते, अस्य चासद्रूपत्वात् सन्तो विशेषास्तस्य भेदा न भवन्त्यतो वस्त्ववस्तुनोः सम्बन्धाभावान्न सामाना
१ सि. क्ष. छा. डे. न च पूर्वदृष्टस्य । २ सि. क्ष. छा. डे. अज्ञानार्थज्ञानेनार्थ तस्य । ३ सि.क्ष. छा. सत्त्वंतस्तेषाः । द्वा० न० २८ (१०५)
mmmmmmmmm
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org