________________
१२
विषयाः
अस्य द्रव्यार्थभेदस्वकथनम् द्रव्यार्थनय विशेषान्तर्गतत्वोक्तिः अत्र द्रव्यशब्दार्थप्रकाशनम् सङ्गमनविधानम् आर्षोपनिबन्धनप्रकटनम् तृतीयनयसमापनम्
- विधिनियमनयारे -
सर्वप्राणीश्वरत्वस्योक्तोपपत्तिभिरेव साधनत्व
वर्णनम्
सूचन
कर्मपूर्वकत्वस्य जगतस्साधनं सामान्यतो दृष्टेन आत्मनोऽपि कर्मत्वकथनम् अस्थगितास्रवद्वारस्य कर्मतत्फलपरम्परा
प्रकाशनम्
अत्रार्थे प्राच्यकारिकोद्भावनम् कर्मणो नियतकर्तृत्वसंवेद्यत्वाभिधानम् कर्मप्रवर्त्तनाभ्युपगमादपि कर्मपूर्वकत्वं जगतो
निरूपणम्
द्वादशारनयचक्रम्
पृ०
पं०
विषयाः
४३६ १९ | वैपरीत्येऽनुमानप्रयोगः
४३७
""
Jain Education International 2010_04
,
23
23
४३८
"3
""
22
४३९
""
""
39
39
""
99
"
१०
अत्रार्थे कर्मवादिकारिकाया उपन्यसनम्
१३
"
सांख्यपुरुषवत् आत्मनो नाकर्तृत्वमिति साधनम् ४४० २
ईश्वरस्य कर्तृत्वनिराकरणम्
५
प्राणिनामेव कर्तृत्वे प्राचां कारिकायाः प्रदर्शनम् ईश्वरस्य प्रवर्त्तकत्वे दोषोद्भावनम्
असतः कर्मणः प्रवर्त्तकत्वे पुरुषवादप्रसङ्गदानम् सतः कर्मणः प्रवर्त्तकत्वे दोषवर्णनम् कर्मणः प्राण्यात्मकत्वशङ्का तत्समाधिश्व पूर्वपक्षव्याख्या
प्राणिनामेव तहश्वरत्वमिति समाधानम् प्राणिकृतमपि कर्मेश्वरकृतमिति शङ्कनम् ईश्वर एव स्वतंत्रत्वात् कर्त्ता स्यात् प्राणी तु निमित्त
मात्रमेवेति समाधानम्
99
४४१
99
39
"9
33
तथापि कर्मण एव प्राधान्यमिति वर्णनम्
35
कर्मैश्वरं नापेक्षते किन्तु द्रव्यादीनीति कथनम् ४४२ अपेक्ष्यद्रव्यादिसमन्वयनम्
ईश्वरस्य स्वतंत्रप्रवर्त्तकत्वे वैचित्र्यानुपपत्ति
प्रदर्शनम्
तद्व्याख्यानम् एतस्यैव प्रयोगतः साधनम्
·99
५ ईश्वरस्य सतोsसतो वा कर्मणोऽनपेक्षा न युक्तेति
६
33
८
१२
१९
२
६
७
१२
रूपणम्
तद्व्याख्यानम्
क्रियाभ्युपगमे शास्त्रस्य प्रमाणीकरणम्
१
शब्ददृष्टान्ताभिप्रायप्रकाशनम्
३. सर्वप्राणीश्वरत्वसाधनभावनम्
५
सर्व मुक्तत्वापादनम्
सतः कर्मणोऽनपेक्षत्वे दोषप्रकाशनम् सतः कर्मानपेक्षत्वसमर्थनम् तत्राकृताभ्यागमकृतप्रणाशदोषोद्भावनम् कर्मापेक्षप्रवृत्तित्वे कर्मण एवेश्वरत्वमिति निरूपणम् तद्व्यावर्णनम्
तथा भावयितृत्व हेतुसमर्थनम्
व्रीहीणामेव तथा भावयितृत्वं न पृथिव्यादेरिति
समर्थनम्
33
४४३ २
पूर्वपूर्वशक्ततारतम्येनेश्वरस्य प्रवर्तकत्वसाधक पूर्वपक्षिग्रन्थार्थातिदेशनम्
ईश्वरस्य सर्वमूर्तित्वापादक पूर्वग्रन्थातिदेशः
तब्याख्या
७
कर्मापेक्षत्वेऽपीश्वरकारणत्वावश्यकत्वशङ्कनम्
१३
तद्व्याख्यानम्
१८ कर्मापेक्षत्वे ईश्वरवैफल्यं प्राणिनामेवेश्वरत्वमिति
१९
साधनम्
३ | ईश्वरस्यानीश्वरस्वं प्रकारान्तरेण दर्शयति
८ सापेक्षप्रवृत्तित्वहेतोः साधर्म्य दृष्टांतवर्णनम्
१० वैधर्म्येणात्राधिक्यमाह
१२
पृ० पं०
४४३ ५
तस्य प्रवृत्तिप्रतिघातो नास्तीति शङ्कनम्
सृष्टिकाले मध्यकालेऽन्तकाले च प्रतिघाताभावप्रदर्शनम्
१५
१७ स्वतंत्र कर्मप्रवृत्यैव गतार्थत्वादीश्वरस्यानैश्वर्यमिति पूर्वोदितदोषा विमोक्ष इति समाधानम्
३
४
तद्व्याख्यानम् तत्कारित्वात्तज्ज्ञत्वमिति व्यासेरीश्वरस्य सर्वज्ञत्व
99
साधनव्युदासः
१५ अनर्थकार्थप्रवृतित्व हेतूक्तिः प्राण्यानुग्रहक्रियानभिज्ञत्वोक्तिः
For Private & Personal Use Only
""
99
22
93
४४४ ३
६
८
=====
39
39
23
सर्व एव पुरुष ईश्वरस्यापि प्रवर्त्तक इति साधनम्,” तद्व्याख्यानम्
35
,,
४४५
33
""
४४६
""
22
39
४४७
33
""
ཱི ོ། །་ མ མ
४४८
39
33
""
९
१३
१६
१८
४५०
33
१३
१९
२०
9
५
१०
१२
9
२
९
१४
9
५
9 * " * °
७
१४
४४९ ११
१९
४
99
१८
२१
२
१२
www.jainelibrary.org