SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ परापेक्षपक्षदूषणम्] न्यायागमानुसारिणीव्यास्यासमेतम् कृष्णतमं द्विगुणत्रिगुणसंख्येयासंख्येयानन्तगुणकृष्णादि वा, एवं शेषवर्णैर्गन्धरसखशैश्च सप्रभेदैर्दर्शनं वाच्यम् , अन्यथेति, परस्परविशिष्टद्रव्यादिविशेषाभावे विषयनिरपेक्षत्वाद्योगिनामज्ञानप्रसंगादयश्यं द्रव्यादयो विषयाः स्वत एव विशिष्टा एषितव्याः, न चेद्योगिनो मिथ्याज्ञानप्रसङ्गोऽन्यथास्थितस्यार्थस्यान्यथादर्शनात् । अन्त्यविशेषाणान परस्परविशेषोक्तिप्रत्ययप्रवृत्तौ निमित्तान्तर कल्प्यम्, स्वत एव विशिष्टत्वेऽन्त्यविशेषस्य कल्पना वा त्याज्या, परमाणूनामपि तद्वद्विशेषो निमित्तनिरपेक्षः । किं नेष्यते ? विशेषेष्वपि निमित्तान्तराणि चेदनवस्थाप्रसङ्गः, ततश्च विशेषोक्तिप्रत्ययानुपपत्तिरेखलं प्रसङ्गेन । स्थितं न स्वविषयो विशेष इति । परविषयविशेषपरीक्षावसरस्तत आह परविषयतायान्तु विशेषस्यानवस्थानादविशेषः । यथा च प्रागसमानावस्थानादसामान्यमिति प्रक्रम्य सामान्याभावः प्रतिपादितस्तथेहापि सद्विपर्ययेण तदेव प्रकरणं बोज्यम्, (परेति) परविषयतायान्तु विशेषस्यानवस्थानाद विशेषः, ननु प्रामप्युक्तं परापेक्षपक्षापत्तिति, सत्यम् , तत्रोपात्तपरित्यागादहृदयत्वापादानद्वारेण प्रसङ्गतोऽन्येऽपि दोषा उक्ता इह तु प्राधान्येनैवान्येन च प्रकारेण दोषाभिधानं क्रियते। अनवस्थानादविशेष इति साधयिष्यमाणमनवस्थान सिद्धं कृत्वाऽऽष्ट यथा च प्रागसमानावस्थानादसामान्य मिति प्रक्रम्य सामान्याभावः प्रतिपादितः तथेहापि तद्विपर्ययेण तदेव प्रकरणं योज्यम् किं कारणं ? अनवधृतैकतरकार्यत्वादित्यादि सर्व ताहगेव, यावदत एतानि 15 घटादिवस्त्वात्मविशेषपक्षग्राहिणाऽप्यवश्यापेक्ष्याणि प्रत्यक्षत एव तथा परेण विशिष्टत्वादात्मनः किमु परविषयमुख्य विशेषवादिना प्रत्यक्षत एवं तथा तथा परविषयस्य विशेषस्य भवनात् परेण विशिष्टेन भूयत इति, इहेति परविषयविशेषपक्षे । द्रव्यादिप्रत्यपेक्षया सर्वस्यास्य सम्बद्धत्वादेकैकस्य निरवशेषमिदं जगद्विशेषणमिति पूर्ववदेव स्यादेकघटसंहतनानावस्थगुणवत् । (द्रव्यादीति) द्रव्यादिप्रत्यपेक्षया सर्वस्यास्य सम्बद्धत्वादेकैकस्य निरवशेषमिदं जगद्विशेषणमिति पूर्ववदेव, द्रव्य द्रव्यान्तराणि क्षेत्रं कालं भावश्च प्रत्यपेक्षते स्वप्रभेदान् परप्रभेदांश्च, एवं क्षेत्रं कालो व्यणुकात् पृथग्भूतमित्यर्थः, स्कन्धात् प्रच्युतस्यापि परमाणुत्वादिति भावः, परस्परेति, द्रव्यादयो हि खत एव परस्परं विशिष्टाः, तथैव योगिज्ञानं यथार्थम् , अन्त्यविशेषकृतविशिष्टत्वाभ्युपगमे तु द्रव्यादेरतादृशस्वादविशिष्टद्रव्यशानमज्ञानमेष भत् खतो विशिष्टद्रव्यादेः परेणान्त्यविशेषेण विशिष्टताग्रहणे च मिथ्याज्ञानप्रसङ्गः, अज्ञानयसलादिति, उम्मत्तसेवामानत्वप्र-26 सो न तु संशयादिखरूषाज्ञानत्वप्रसङ्गः संशयादेविषयनिरपेक्षत्वाभावात् , मनु विषयमात्रनिरपेक्षम कस्याप्यज्ञामस्वात्रसिद्ध कथमयं प्रसङ्ग इत्याशंकायामाह मिथ्याज्ञानप्रसङ्ग इति । खतो भिन्नानां परमाण्वादीनां विशेषकृतमेदवत्तवा दर्शमादित्यर्थः मनु विशेषाधीनविशिष्टत्वमेव ध्यादेः खरूपं तथा च तस्य तथैव ज्ञानानाशामत्ताप्रसङ्गो मिथ्याज्ञानप्रसङ्गो बेलामायामाह, अन्त्यविशेषाणाञ्चेति, ननु विशेषेषु विलक्षणप्रत्ययः कथम् , यदि स्वतस्ताहि परमाण्वादेरपि तथाऽस्तु कि विशेषण, यदि विशेषान्तरात्तर्खनवस्थेति विशेषाभावात्स्वत एव विशिष्टमेषितव्यमिति भावः । उपात्तेति, गृहीतस्य खापेक्षविशेष- 30 तापक्षस्य परित्यागान्न सहृदयता वादिन इति प्रदर्शयता तत्रापि द्रव्यमेदादिदोष उद्भावित इत्यर्थः, तद्विपर्ययेणेति, पषा. पूर्वमसमानावस्थानादसामान्यमित्युक्तम् , अत्र तु असमानानवस्थानादविशेष इति वाच्यमिति सर्व ताहगेव अत एतानीति प्रन्धपर्यन्तं यथा पूर्वमुक्तं तवैवात्रापि योज्यं न तु विपर्ययेगेति । निरवशेषमिति, एकैकस्य वस्तुनोविकतं जगविशेषणमित्यर्थः, एकघटेति, एक एव घटाथा तथा समवस्थानादूपादिगुणभावं भजते यथैक एच पुरुषस्तथा तथा समवस्थामा 20 Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy