SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ विषयाः व्यावसत् किञ्चित्वादिस्वनुमानान्तराभि धानम् स्वभास्य व्यापित्वाव्यापित्वशङ्कनम् व्यापित्वे दोषोद्भावनम् asted दोषाभिधानम् व्यापित्वे स्वभावस्याप्यापादनम् भावस्वन्दयोः पर्यायत्वे स्वशब्दवैयर्थ्य प्ररू पणम् एतस्य स्फुटं प्रतिपादनम् घटादिभेदस्य भावत्वाभावस्वयोर्दोषदानम् भावस्वे दोषकथनम् अभावस्ये दोषसमर्थनम् भवनस्य कर्त्ता घटादिस्ततो भिन्न इत्याशंक्य निराकरणम् एतस्य भावनम् तत्र दृष्टान्तप्ररूपणम् प्रत्यस्तमित निरवशेष विशेषणं भवनं कारणमि व्युक्तिः तस्य भावप्रकाशनम् भवनस्यैव कार्यत्वकारणत्वोक्तिः अस्यैव समर्थनम् हस्त्यादिदृष्टान्तनिरूपणम् भावभिनस्यापि भवने दोषः दोषसङ्गमनम् ख्यानम् तदर्थावर्णनम् भेदप्रतीत्युपपादनम् अन्यथा वर्त्तमानस्यान्यथावर्त्तनमेव भेद इति वर्णनम् अनुक्रमणिका पृ० पं० विषयाः द्वा० न० अनु. 4 Jain Education International 2010_04 अभावस्यापि भावस्वे तयोर्भेद एव न खादिस्युक्तिः २८७ ४ २८७ २८७ १० २८७ १२ हेतोरस्या सिद्धि निराकरणम् २८७ १७ | विपर्ययेऽनिष्टापादनम् २८८ भेदस्य प्रत्यक्षतो ग्रहणाभावसमर्थनम् ५ | भेदस्य कल्पनात्मकत्वाद्भावकथनम् २८८ ७ कल्पनाया अस्या असद्रूपत्वोक्तिः २८८ १२ | अभेदे भेदकल्पना भवति तदिह नास्तीति वर्णनम् २८८ १४ २८८ १६ | अभेदस्यैव प्रत्यक्षतो गृह्यमाणत्वसमर्थनम् तर्हि समस्तग्रहणं कुतो नेत्याशङ्कनम् भेदपक्षे पर्यनुयोगकरणम् उभयोर्दोषस्य समध्ये नैकः पर्यनुयोज्यइत्यभिधानम् सर्वत्रैवेति पदस्य व्याख्या २८९ १२ अभेदपक्षे दर्शनप्रतिपादनम् २८८ १९ २८९ ९ २८९ ९ भस्मनाभावादिति हेतूकरणम् भावाद्भेदाभावाद्भाव एव सर्वमिति वर्णनम् भेदसंसर्गपरिणामै विकल्प इति कथनम् भावस्य भेदादयो नेतिकथनम् भावस्यैव विकल्पसंभावनेति प्रदर्शनम् व्याख्ययोकार्थप्रकाशनम् प्रत्यक्षतो भेद एव गृह्यते नाभेद इति वर्णम् १९१२१ अनुमानलक्षणप्रकटनम् दिगादिभेदेनार्थभेदस्य दृष्टान्ताः भावव्यतिरिक्तस्य दिगादेरभावान्न भेद इत्या ८ | दध्यायवस्थानामुपचितापचितभावनाभावे आदिनिधन विभागाभावस्य हेतुस्वप्रदर्शनम् २९३ २५ पृ० पं० २९२ २१ ३ २९३ १० २९३ २० For Private & Personal Use Only २९३ २० २९४ ६ २९४ ८ २९४ ९ २९४१५ २९४ १९ २९५ २ २९५ २९५ २९५ ११ 8 66 २८९ १४ | एकदेशग्रहणेऽपि समस्तस्यैव ग्रहणमिति २८९ २० निरूपणम् २९५ १८ २९० ३ ततोऽभिन्नत्वतद्भावश्व हेतुवर्णनम् २९५ २० २९० ८ एतयोरेव भावनम् २९६ ३ २९० १३ एकदेशस्यैव समस्तत्वे विरोध इत्यस्य समाधिः २९६ 6 एकत्वाभिमतभेदस्य निर्विभागवन्नावच्छेदो २९० १४ २९० १८ भावस्येत्युक्तिः २९० २३ दृष्टान्तस्य वर्णनम् २९१ २ ध्रुवादिनित्यविषशेणानि २९१ ७ इहैव प्रत्यक्षप्रमाणसिद्धिवर्णनम् २९१ १३ | उक्तवदित्यनुवृत्तदृष्टान्तवर्णनम् २९१ १५ भवन्मतेऽनुमानतैवेत्युक्तिः ७ २९६ १३ २९६ १७ २९७ 9 २९७ १० २९७ १३ २९७ १६ २९७ १८ ५ २९१ २३ | वस्तुतोऽनुमानतापि न सम्भवतीति निरूपणम् २९८ एतस्यैव भावाविष्कारः ४९८ ७ २९२ २९८ १२ ३ भेदवादिप्रत्यक्षं नाज्ञानमपीति प्रकाशनम् २९२ ६ अज्ञानभेदसंशयलक्षणमुक्त्वा तत्रानन्तर्भा२९२ १३ वोक्तिः २९८ १७ २९८ १८ संशयलक्षणकथनम् २९२ १७ | तथाविधार्थाभावान्ना संशयादिरिति वर्णनम् २९९ ง www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy