SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रम् विषयाः पृ० पं० विषयाः पृ० पं० विधिविधिनयदर्शने भेदाभावादीनामभ्युपगन्तुः घटादिशब्दानामर्थस्वरूपवाचकस्वनिषेधनम् ३०१ ११ : परस्य सम्मतिप्रदर्शनम् २९९ ६ व्यवहारविरोधमाशंक्य समाधानम् तिमिरोपनदृष्टगंगने भेददर्शनदृष्टान्तः पाख्यानमेतदर्थस्फूर्य दान्तिकप्रदर्शनम् २९९ १२ मयूरविरुतबच्छद्वानां विज्ञानजनकत्वमितिनपुंसकनिर्देशसमर्थनम् २९९ १३ वर्णनम् ३०२ ६ एकस्यानेकधा प्रविभागे दृष्टान्तप्रदर्शनम्। शब्दानां ब्रह्मलक्षकत्वोक्तिः भावःस्वतःमानं सृजत्युपसंहरति चेत्यभि ३०२ १० धानम् सष्टं ब्रह्मलक्षकत्वसमर्थनम् ३०२ १३ एतस्य भावार्थवर्णनम् ३०० ४ वाक्यार्थनिरूपणम् ऋतुधामदृष्टान्तः ३०. ७ एतन्नयस्य जैननिबन्धनप्रकाशनम् विधिविधिनयविकल्पनिरूपणोपसंहारः ३०.१६ | एकोऽनवयवः शब्दो वाक्यार्थ इति कथनम् ३०३ ११ एषु नयेषु पदस्यार्थप्रकाशनम् अन्नाथै हरिकारिकोटकनम् सहेतुकं विकल्पस्य शब्दार्थत्व निरूपणम् विधिविधिनयस्य संग्रहदेशस्वाद्रव्यार्थतेत्युक्तिः ३०४ १ सांख्यादिनयेष्वपि भेद आविद्यक इति एकैकनयस्य शतभेदत्वोक्तिः ३०४ ३ प्रदर्शनम् द्रव्यशब्दार्थः ३०४६ विद्यास्वरूपोपदर्शनम् आर्षनिबन्धनप्रदर्शनम् ३०४ ११ भागमाभ्यासस्योपयोगकथनम् विधिविध्यरसमापनम् ३०४ १६ LA .0000OM AMA Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy