SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २४ द्वादशारनयचक्रम् विषयाः पृ. पं0 विषयाः पृ० पं० एतद्वयाख्यानम् २७३ ५९ | कर्मणः सान्ततानान्ततायां स्वभाव एव कारपुरुषप्रयतवैयर्थ्यप्रतिपादनम् २७४ २ णमित्युक्तिः निमित्तानां निमित्ततापि स्वाभाविकीति निरू अनादेः सान्तत्वे आकाशमपि सान्तं स्यादिति पणम् २७४ ५ कथनम् २८१ ११ वयःक्षीरादिदृष्टान्तः २७४ १३ | स्वभावकरणताया व्यापकत्वसमर्थनम् २८१ १६ वैपरीत्ये दोषापादनम् स्वभावानभ्युपगमे वादहानिप्राप्तिरित्यभिधानम् २८२ ६ अस्यैवार्थस्य भावना २७४ १९ पक्षहेतुदृष्टान्तादीनापि स्वभावतो व्यवस्थेत्यक्रिययोत्पत्तिदृश्यत इत्याशक्य निराकरणम् २७४ २१ । भिधानम् २८२ १० अनभिव्यक्तिरपि स्वभावादेवेति वर्णनम् २७५ ३ स्वभावकारणवादोपसंहारः २८२ १५ अग्रहण निमित्ताभिधानम् शब्दब्रह्मवादातिदेशः २८२ १६ भतिसन्निहिताथग्रहण इवानभिव्यक्ताग्रह सर्वेऽप्येते विधिविधिनयस्वरूपास्पर्शिन इत्युक्तिः२८२ १७ णेऽपि स्वभाव एव कारणमिति वर्णनम् । २७५ ९ ___ शब्दब्रह्मवादकारिका २८२ २१ अत्यन्तानुपलब्धिरपि स्वभावादेवेति वर्णनम् २७५ १६ | सामान्येन पुरुषादिवाद निरसनम् २८३ १ पुरुषेच्छायनादिभ्यो नोत्पत्तिरिति वर्णनम् २७५ १७ पुरुषस्य कार्यत्वानेकत्वानित्यत्वादि प्रसञ्जनम् २८३ ११ आत्मादेरनुपलब्धि स्वभावाज्ञानादेव शाक्या तदर्थभावना दीनां विवाद इत्याख्यानम् २७६ १ नियत्यादेरप्यतिदेशः २८४ २ पुरुषादेय॑भिचारप्रदर्शनम् २७६ ४ भाववादारम्भणम् २८४ ६ स्वाभाविकत्वे वैद्यकप्रमाणप्रदर्शनम् २७६ १३ स्वभाववादे कारणावस्थायामेव भेदग्रहणप्रसतस्य व्याख्या २७६ १६ अनम् २८४ ७ पुरुषप्रयत्नात् कार्यदर्शनशंका २७६ २३ तस्याभिप्रायप्रकटनम् २८४ ९ स्वभावादेव पुरुषयन इति समाधानम् २७७ १ सम्भवे व्यभिचारे च विशेषणत्वोक्तिः २८४ १२ प्रयोजनान्तरप्रदर्शनम् २७७ ६ नीलोत्पलदृष्टान्तः २८४ १३ पुरुषप्रयासानर्थकत्वमाशंक्य समाधिकरणम् २७७ ५२ स्वभावे संघटनम् २८४ १५ प्रवृत्तिनिवृत्त्यो_यये स्वभावानुरूपाप्रवृत्ति. स्वभावविशेषणस्वशब्दस्य भावार्थासंस्पर्शित्वरीति प्रतिज्ञा व्याहतेत्याशंक्य समाधानम् २७७ १८ कथनम् २८५ ५ भावार्थप्रकाशनम् भावशब्दार्थव्युत्पत्तौ समत्वोक्तिः अनादिप्रवृत्तस्वभावकारणं जगदिति वर्णनम् २७८ ७ स्वशब्दार्थकथनम् २८५ १२ एतदर्थभावनम् २७८ १३ तस्य भेदमात्रविषयत्वोक्तिः २८५ १ ईदृशकारणविपर्यये दोषाभिधानम् २७८१८ स्वशब्दो भावमपि ब्रूत इति शंका निराकरणम् २८५ १० पुरुषक्रियाफलानां तथास्वभावस्वकथनम् २७८ २० अस्वव्यावर्तनमपि न स्वशब्दार्थ इति वर्णनम् २८५ १९ अनुरूपं कारणं स्वभाव इत्यभिधानम् २७९ ५ भवने स्वशब्दस्योपक्षीणशक्तित्वकथनम् २८६ १ तस्य द्वैविध्यप्रकाशनम् २७९ ६ अर्थोऽपि स्ववाचकं स्वशब्दं न प्रयोजयतीति एतस्यैव विशदं व्याख्यानम् २७९ ८ वर्णनम् सर्वस्य स्वभावरूपत्वे बन्धमोक्षोपादनम् २८० २ व्यावाभावकथनम् कनकाश्मदृष्टान्तः २८० ४ अभावो व्यावोऽस्तीत्याशंक्य निराकरणम् २८६ ११ एतस्य विशदं भावना २८. ८ व्यावय॑स्य भावत्वसमर्थनम् २८६ १३ कनकाविर्भावदृष्टान्तकथनम् २८० १५ असतःप्रसङ्गाभावेनाव्यावत्यर्यतेति दृष्टान्तपूर्वक भवसिद्धिकाभवसिद्धिकाभिधानम् २८० १९। समर्थनम् _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy