SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रम् विध्यरे दृष्टिपथप्राप्तं तन्मायेव सतुच्छकम्" इत्यतः सदसदभेदपरिग्रहात्मकत्वात्तैमिरिककेशोण्डुकादि ज्ञानवत्तदतद्विषयत्वमस्य । किश्चान्यत् सर्वथा साधारणार्थत्वादेर्हेतुपारम्पर्येण कल्पनात्मकत्वसिद्धेः । एकैकस्माद्वा हेतोरप्रत्य5 क्षमिदं कल्पनापोढलक्षणलक्षितं ज्ञानमनुमानादिज्ञानवत् । (सर्वथेति) साधारणोऽर्थोऽस्य ज्ञानस्येति साधारणार्थम्, तत्साधारणार्थत्वमभेदपरिग्रहा. त्मकत्वात् , आदिग्रहणादन्वयव्यतिरेकार्थविषयत्वात् सामान्यविशेषात्मकार्थविषयत्वादित्यादिभ्यो हेतुभ्यः, दृष्टान्तान्यनुमानादिज्ञानानि, तथैवोदाहृतानि "भ्रान्तिसंवृतिसंज्ञानमनुमानानुमानिकम् । स्मा भिलाषिकञ्चेति प्रत्यक्षाभं च तैमिरम्" इति, तस्माद्धेतुपारंपर्येण कल्पनात्मकत्वसिद्धेः । एकै10 कस्माद्वोक्तहेतोरप्रत्यक्षमिदं कल्पनापोढलक्षणलक्षितं ज्ञानमनुमानादिज्ञानवदिति, यथाऽनुमानादिज्ञानं कल्पनात्मकत्वादप्रत्यक्षं तथा भवदिष्टमिन्द्रियज्ञानम् । मा मंस्थाः प्रोक्तकल्पनात्मकत्वादिहेत्वसिद्धिरिति, उक्तं हि वोऽभिधर्म एव सञ्चितालम्बनाः पञ्च विज्ञानकाया इति, रूपादिपरमाणोषेकस्यासञ्चितस्यालम्बनस्य घटादिषु नीलादिषु प्रत्यक्षाभिमतेषु संवृतिसत्स्वभावात् सञ्चिताणुघटनीलाद्याकार एव गृह्यते चक्षुरादिभिः, 15 चक्षुरादिविज्ञानानां रूपादिपरमाणुसङ्घात एवालम्बनम्, ततः प्रत्येकमालम्बनपरमाणूनां परमार्थसतां भवत्सिद्धान्तेनैवाविषयता। (मा मंस्था इति) अभिधर्म एव-अभिधर्मपिटक एव बुद्धवचनेऽभिहितं-सश्चितालम्बनाः पञ्चविज्ञानकाया इति, नित्यसम्प्रयुक्तकधर्मैर्युक्तत्वाद्रागादिभिः काया इत्युच्यन्ते पञ्च चक्षुरा-. दिविज्ञानानि । रूपादिपरमाणोकस्यासश्चितस्यान्यैः समानजातीयैरसङ्गतस्यालम्बनस्य-विषयस्येन्द्रि20 यबुद्धिग्राह्यस्य घटादिषु-घटपटरथादिषु नीलादिषु-रूपरसगन्धस्पर्शशब्देषु तद्गुणेषु प्रत्यक्षाभिमतेषु - संवृतिसत्स्वभावात् सञ्चिताणुघटनीलाद्याकार एव गृह्यते चक्षुरादिभिः । तस्याश्चावस्थायां परमाणु त्वेनावस्थानमाहतान् प्रत्यसिद्धम् , परिणामान्तरापत्त्यभ्युपगमात्, वैशेषिकाणां परमाण्वारब्धावयविद्रव्यम् , सांख्यानां समवस्थानविशेषापन्नाः सत्त्वादयो गुणाः, लौकिकानान्तु स्थूलकार्यानुमितत जातीयसूक्ष्मकारणमात्रसम्भाक्नम् , सन्ति केचित्सूक्ष्मा बहवः स्थूलस्य कारणभूताः पटस्येव तन्तव इति, 25 सम्भावितानां तथासम्भावनेऽपि तेषां संघातपरिणामाभ्यामृते चाक्षुषत्वाद्यभावो लोकव्याप्ताणुवत्, साजावं व्यतिरेको वैजात्यं तद्विषयस्वादित्यर्थः, आलम्बनभूतानान्तु परमाणूनां सजातीयविजातीयव्यावृत्तत्वात् प्रत्यक्षस्य चान्वयव्यतिरेकार्थविषयत्वादालम्बनविपरीतप्रतिपत्तिरूपतेति भावः। भ्रान्तीति, एतानि ज्ञानानि कल्पनात्मकत्वादप्रत्यक्षाणि विझेयानि। आनुमानिकपदेनोपमानशाब्दार्थापत्यादीनां ग्रहणम् .स्मात ज्ञानं स्मृतिः. आभिलाषिकमिच्छाविरचितं देवदत्तोऽयमित्यादि ज्ञानं प्रत्यक्षाभं च तैमिर-तिमिरादिदोषजं ज्ञानम् । पूर्व केचन हेतवोऽसिद्धिवारकतयोपन्यस्ताः, सम्प्रति सर्व एव हेतवः 30 साक्षादप्रत्यक्षत्वसाधका इत्याह-एकैकस्मादिति । पूर्वोदितासिद्धिनिरसनार्थमाह-मा मंस्था इति । चक्षुरादिग्राह्यावस्थायामालम्बनभूताः परमाणवः खलक्षणा न विषयाः ते तदानीं संवृतिखभावा एच मतान्तरेष्वपि तदानीं तेषां तथावस्थानानभ्यु. पगमात् अतीन्द्रियत्वेन तेषां चक्षुरादिविज्ञानालम्बनत्वानुपपत्तेश्च तस्मात्तेषां सहात एवालम्बनमिति परमाणूनां वस्तुसतामवि. षयत्वमापनम, बच विषयः सदातः स न परमार्थसन् किन्तु संकृतिसभेवेति भावार्थमाह तस्याश्वावस्थायामित्यादिना । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy