SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ न्यायागमानुसारिणीसमलकृतस्य द्वादशारनयचक्रस्य विस्तरतो विषयक्रमः ا سم سم ه ه ه م م م م م م विषयाः पृ० पं० विषयाः प्रथमे विध्यरे दर्शनान्तरसाधुताज्ञानं व्यामोहकारणाम व्याख्याकृतो मङ्गलाचरणम् वर्णनम् मूलकृतो मङ्गलश्लोकः ३ १० शेषशासनेषु विसंवादेन जिनशासने आस्थाशासनस्य द्रव्यार्थतो व्यापित्वाभिधानम् | कथनम् पर्यायार्थत एकस्थरववर्णनम् एतदर्थप्रतिपादकनयचक्रस्यावतरणकरणम् अनंतत्वान्तवत्वयोवर्णनम् |प्रसन्नवाग्देश्यनुगृहीता गाथा ज्ञानपाटवहेतुतावर्णनम् १८ | शास्त्रारम्भसम्बन्धप्रयोजनाभिधानम् व्यामोहहेतुस्वाशङ्कनम् अन्यशासनानृतत्वप्रतिपादनेन जैनवचसः विरोधं व्यत्यस्यानेकान्तस्थापकत्वकथनम् सत्यता गम्यत इति कथनम् शासनस्योर्जितस्वाभिधानम् विधिनियमशब्दयोः पर्यायशब्दाभिधानम् जयिस्वाभिधानम् तव्याख्यानम्. गम्यस्वागम्यत्ववर्णनम् । विधिनियमाश्रयेण द्वादशभङ्गाख्यानम् प्रकारान्तरेण तयोरेव वर्णनम् तेषां संक्षेपेणार्थकथनम् प्रागसमीक्ष्य किञ्चिदुक्त्वा पश्चात्तत्समीकरणाय वृत्तिशब्दस्य व्याख्या कल्पनान्तराश्रयणं दर्शनान्तरेष्वेवेति वर्णनम् ६ ४ | | प्रत्येकं भङ्गा नयरूपा न वृत्तय इत्यभिधानम् १ . प्रज्ञापनीयभावानन्तभागवर्तिस्ववर्णनम् ६ १३ परस्परापेक्षा भङ्गवृत्तय इत्यभिधानम् ११ ११ परवादतिरस्कारेण जयित्वाभिधानम् यथालोकग्राहं वस्त्विति विधिवृत्त्यारम्भणम् १११७ यदेवंविधं तननं जयति, शासनस्यैवंविधत्वमेव तीर्थकशास्त्रेषु लोकाभिप्रायस्य न विवेक प्रतिपादनीयं तत्तु तथाविधप्रतिपाद्यस्यैवा. भावाहुरुपपादमित्याशङ्कनम् _इति कथनम् प्रतिपाद्यप्रदर्शनम् तरसाधनाय विकल्पविरचनम् द्रव्यार्थिकपदसिद्धिशङ्कनम् ७ १४ तत्र प्रथमकल्पे सांख्यादीनां दोष इति लौकिकस्योक्तिः द्वित्वस्याविवक्षितत्वकथनम् स्वविषयसामान्यपक्षे एकत्र सर्वालपलम्भ. अनेकनयानामेकवाक्यतासम्पादकत्वं शासन समर्थनम् स्येत्यभिधानम् परशासनेषु सत्यत्वाशक्कापि न कर्तुमुचितेति सामान्यविरोधोद्धावनम् वर्णनम् तस्यैव समर्थनम् १२ १७ युगपदाविप्रत्यक्षविनिश्चयपदार्थेषु विसंवादि तत्रैव सामान्यरूपतायां दोषप्रदर्शनम् तावर्णनम् आत्मरूपतायां दोषवर्णनम् १२ २२ अयुगपद्भाविप्रत्यक्ष विनिश्वेयेषु विसंवादिता आत्मसामान्पयोरभेदाशङ्कनम् वर्णनम् सामान्यभेदप्रसङ्ग इत्युत्तरप्रदानम् भनुमानविनिश्चये विसंवादित्वकथनम् ८ १६ तत्स्फुटीकरणम् लौकिकव्यवहारोऽप्यनेकान्तवस्तुविषय | ततः प्रधानकल्पनावैयर्थ्यप्रकटनम् १३ २१ एवेति कथनम् ९ ३ तरसार्थकतां शकित्वा निराकरणम् द्वान अनु. 1 m १२ १९ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy