SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ विषयाः आचार्यादिष्टान्तः कार्यकारणभावाभावाख्यानम् प्रधानवच्छन्दादीनां प्रधानधर्मतापादनम् वर्णनम् शब्दादिदान्तिकोपनयनम् प्रवृत्तेर्यादृच्छिकत्ववर्णनम् विशेषाभ्युपगमप्रसञ्जनम् परविषय सामान्यपक्षेऽसामान्यत्वापादनम् परस्य प्रदर्शनम् एकतर कारणत्वादित्यत्र तरपो विचारः सर्वभावव्यापित्वं द्रव्यस्येत्यभिधानम् द्रव्यशब्दव्युत्पत्तिः द्रव्यं कथं भवतीत्याशङ्कनम् तस्य समाधिः क्षेत्रमपि सर्वभावव्यापीति वर्णनम् क्षेत्रशब्दव्युत्पत्तिः लोकनायेन क्षेत्रस्वरूपम् कालोsपि सर्वभावव्यापीत्यभिधानम् क्रियाया वर्तनाया वा कालखाभिधानम् तस्य व्यापित्वोपदर्शनम् युगपद्वृत्तिकालाभिधानम् अयुगपद्वृत्ति कालप्रदर्शनम् भावस्य सर्ववस्तुतत्वव्यापितावर्णनम् क्षेत्रकालयोरपि भावत्वाभिधानम् भवनसामर्थ्यं सर्वस्येति समर्थनम् द्रव्यादीनि स्वविषयसामान्यवादिनापि स्वीकार्याणीत्यभिधानम् तेनापि स्वीकारान परविषयसामान्यप्रसिद्धिरिति वर्णनम् यस्य समानभवनं तदेव मुख्यं सामान्यमितिवर्णनम् f द्वादशार नयचक्रम् पं० विषयाः ९ तस्यैव परिष्करणम् १६ | परस्पर विशिष्टैक रूपाणां घटपटादीनां समुदायस्य परविषयसामान्यशङ्कनम् १८ २२ | पूर्वोदितदोषस्यैवात्रापादनम् Jain Education International 2010_04 पृ० १४ १४ १४ १४ १५ १५ ५ १५ १० १५ १८ १५ २२ १६ ३ १६ १२ १६ १४ १६ १७ १६ १८ १७ १ १७ ३ १७ १० १७ १५ १७ १८ १७ १७ १८ २ १८ ११ १८ १५ १८ १७ १८ १९ २० १९ ६ १५ न तु सादृश्यादि सामान्यमिति प्रतिपादनम् १९ ११ स्वेष्टेऽर्थे व्याकरणस्यापि प्रमाणीकरणम् १९ अनुमानतो द्रव्यादीनां सामान्यतासाधनम् १९ २० तत्र दृष्टान्तवर्णनम् अनुमानप्रयोगप्रकटनम् २० २० ४ अनेकैरवसामान्य मापाद्य तस्यासामान्यता कथनम् २२ ४ १४ संघातैः समवस्थितानामभेदो न सम्भवतीत्यभि धानम् जन्यजनकभावविनाश्यविनाशकभावसम्बन्धा भावाभिधानम् संघातानां परस्पर विलक्षणानां क्षणिकतया समा नत्वानुपपत्तिवर्णनम् मेदमभेदमते च सामान्यासम्भवे प्रतिपादिते उभयवादिना स्वमते तत्सम्भवतीत्युच्यत इत्यभिधानम् उभयवादिमतेन सामान्यसाधनारम्भः विशिष्टोक्तिप्रत्यययोः सामान्यव्यतिरेकेणापि सम्भव इति तम्मत निरासः arप्रत्ययसमर्थनम् गगनादौ सामान्याभावेऽपि तयोः सम्भव इति न यदृच्छयेति वैशेषिकसूत्रं प्रमाणीकृत्य पूर्वपक्षारचनम् पृ० पं० २० १५ व्यावर्णनम् तौ तत्रोपचरितावित्यस्य निराकरणम् २० लोकवृद्धव्यवहारादेव तौ भवत इति वर्णनम् २२ २१ लोकवृद्धव्यवहारोऽपि सामान्यादिनिमित्तेनैव, तत्रानवस्थाप्रसङ्गप्रकाशनम् वृद्धव्यवहारस्यानादिताकथनम् २० १९ २० २२ For Private & Personal Use Only २१ २१ ६ २१ १२ अत्रार्थे पतञ्जलिप्रोक्तनित्यतालक्षणोद्भावनम् सामान्यसम्बन्धाभ्यां विमापि अभिधानप्रत्यय प्रवृत्तिवर्णनम् आपदार्थ प्रकाशनम् २४ लिखितादौ घटत्वाद्यारोपेणाभिधानादि - सम्भवेऽपि तत्त्वाभावस्तदवस्थ एव, अन्यथा तत्वमपि तत्र स्यादित्यादिदोषोद्भावनम् लोकनाये तु विनोपचारेण तत्सम्भव इति रूपणम् ३. इथं सामान्यपक्षं दूषयित्वा विशेषपक्षमुत्थापयति स्वविषयविशेषपक्षे विशेष विरोधादिदोषोत्की नम् २१ १७ २१ १९ ३ २२ ५ २२ ८ to * २२ १० २२ १२ १५ २२ २२ २३ ४ २३ ६ २३ ७ २३ १२ २३ १६ २४ २४ २४ વ્ ४ १५ १९ www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy