SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सत्योपदेश-समये तव संश्रयेण, निःशोकमुग्धजनता तरवोऽप्यशोकाः। आविर्गते दिनमणौ गगने विशाले, किं वा बिबोधमुपयाति न जीवलोकः।।१६।। हे जिनेश ! यदा भवान् स्वकीये समवशरणे स्थित्वा सकलेभ्यो जनेभ्यः * हिताय धर्मोपदेशं करोति तदा तत्रस्थाः सामान्या वृक्षा अपि अशोकाः * भवन्ति भव्यजनता च निःशोका भवति अस्मिन् विषये किमाश्चर्यम् ? यदा भगवान भास्वान् उदितो भवित तदा न केवलं मनुष्याः जागृता * भवन्ति, अपितु पक्षि-मृगादयोऽपि जागृता भवन्ति। कमलान्यपि सरोवरेषु * स्वयं विकसन्ति विलसन्ति च। हे जिनेश ! जब आप अपने समवशरण में विराजित होकर सत्य का धर्मोपदेश जगत् के कल्याण के लिए प्रस्तुत करते हैं तो वहाँ के वृक्ष भी अशोक हो जाते हैं तथा भव्य जनता भी निःशोक हो जाती है क्योंकि सूर्योदय के होने पर न केवल र मनुष्य जागृत हो जाते हैं। सर्वत्र नवचेतना का संचार होता है। सरोवरों में कमल N स्वयं खिल जाते हैं। હે જિનેશ!જ્યારે તમે તમારા સમવસરણમાં બિરાજીત થઈને સત્યનો ધર્મોપદેશ જગતના કલ્યાણ માટે પ્રસ્તુત કરી છે, ત્યારે ત્યાંના વૃક્ષ પણ અશોક થઇ જાય છે તથા ભવ્ય જનતા પણ નિઃશોક થઈ જાય છે, કારણકે સૂર્યોદય થવાથી ફક્ત મનુષ્ય જ નહીં પશુ-પક્ષી પણ જાગૃત ના થાય છે. સર્વત્ર નવ ચેતનાનો સંચાર થાય છે. સરોવરોમાં કમળ સ્વયં ખીલી ઊઠે છે. O Jinesh ! While sitting in your Samavasaran (divine assembly) you give the discourse of truth for the well-being of the world. Not only the worthy audience but even the trees around become free of grief. Indeed, when the sun rises it is not only the humans who are awake but the birds and animals as well. There is an infusion of new life and lotuses in the ponds bloom spontaneously. Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org
SR No.002583
Book TitleSachitra Sushil Kalyan Mandir Stotra
Original Sutra AuthorN/A
AuthorSushilmuni, Gunottamsuri
PublisherSushil Sahitya Prakashan Samiti Jodhpur
Publication Year2004
Total Pages292
LanguageHindi
ClassificationBook_Devnagari & Worship
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy