________________
कीर्तिकलाख्याव्यख्याविभूषितः
७७
प्रकृतिरूपाऽनेकान्तात्मकवस्तुस्वीकारात्तन्निराकरणस्याऽनर्हत्वात् । व्यथा सङ्ख्यावतां मुख्यतैव हीयेतेति भावः ॥१०॥ ___चावीककृतोऽनेकान्तप्रतिक्षेपस्तूपेक्षणीय एव, तत्समर्थनेऽप्यबदरादित्याह
विमतिः सम्मतिर्वापि चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु यस्य मुह्यति शेमुषी ॥११॥
विमतिरिति-यस्य यत्प्रकारस्य, चार्वाकस्य, परलोकात्मपोक्षेषु = परलोके आत्मनि मोक्षे च विषये, शेमुषी = बुद्धिः"मुद्धिमेनीषा धिषणा धी:प्रज्ञा शेमुषी मतिरि" त्यमरः । पति-विवेकं नाऽवधारयति । भूतेभ्य एव चेतनोत्पत्तिः, पिष्टो
गुडादिभ्यो मदशक्तिवत् । एवञ्च नित्यस्य जीवस्याऽभावात्परमेमोक्षयोरभावः । जीव एव नास्ति, तर्हि कस्य तौ स्याताम् ? । वस्वीकार एव पुण्यादिव्यवस्था । परलोकमोक्षयोश्च पुण्यादिल्यनिमित्तत्वात् । यदुक्तम्-" यावजीवेल्सुखं जीवेणं कृत्वा
पिवेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ?” ॥ एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! वृकपदं
यद्वदन्ति बहुश्रुताः” इति च ॥ अतएव तस्य, चार्वाकस्य= शिकायतिकेतिख्यातस्य, विमतिः विरुद्धमतिः, अनेकान्तस्य निरास्थिमिति यावत् । सम्मतिः समर्थनम् , वाऽपीति समुच्चये । इ, मृग्यते-अम्विष्यते । मूलत एव विचारभेदात्तद्विमतेः सम्म।वी स्वपक्षेऽकिञ्चित्करत्वादितिभावः ॥११॥
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org