________________
श्रीवीतरागस्तवेऽष्टमः प्रकाशः
सने त्वदाज्ञायाम् , आगमप्रतिपादिततत्त्वे इति यावत् । रमन्ते सानुरागं प्रवर्तन्ते । नाथ !, येषाम् यादृशानाम् जनानाम् , शे षष्ठी । येषु विषये इत्यर्थः । प्रसीदसि = उपदेशादिनाऽनुन करोषि, न विना त्वत्प्रसादं यथार्थवस्तुष्वनुरागः सम्भवति, अन्य यथार्थवक्तुरभावादिति भावः । एतेन त्वच्छासनमेव प्रमाणमन्न दप्रमाणमिति स्वस्य सम्यग्दृष्टि लन्यते ॥८॥
इति श्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तवकीति कलाख्यायां व्याख्यायां सप्तमः प्रकाशः ॥७॥
अष्टमः प्रकाशः
सप्तमप्रकाशे परवादमप्रामाणिकं प्रतिपाद्याऽधुना वीतरागोर जगत उत्पादव्ययध्रौव्यात्मकत्वं प्रमाणयन्नाह
सत्त्वस्यैकान्तनित्यत्वे कृतनाशाऽकृतागमौ । स्यातामेकान्तनाशेऽपि कृतनाशाऽकृतागमौ ॥१
सत्त्वस्येति-सत्त्वस्य = सतो भावः सत्त्वम् , वस्तुतत्त मित्यर्थः । तस्य, एकान्तनित्यत्वे-एकान्तेनाऽयोगव्यवच्छेदप्रकारे सन्नित्यमेवेत्येवंरूपेणेत्यर्थः । नित्यत्वे = नित्यरूपत्वे, अप्रच्युता नुत्पन्नस्थिरैकस्वभावत्वे इति यावत् । एकान्तनित्यत्वं सत्त्वमि सतो लक्षणस्वीकार इति सारार्थः । सतीति शेषः । तथाचं क्तम्--" नासतो विद्यते भावो नाऽभावो विद्यते सत" इति । किरि
Jain Education International 2010_3or Private & Personal Use Only
www.jainelibrary.org