________________
६२
श्रीवीतरामस्तवे सप्तमः प्रकाशः
कूलमेव जीवस्य ददाति, नोनाधिकमिति चेत्तत्राह
कर्मापेक्षः स चेत्तर्हि न स्वतन्त्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्र्ये किमनेन शिखण्डिना ? ॥५
__ कर्मेति-सः ईश्वरः, यदि, कर्मापेक्षः जगत्सर्गे कर्म पेक्षते इति सः, तादृशः । तस्य जगत्सर्गे कर्माऽपेक्षाकारणमिति चेत्तर्हि, अस्मदादिवत् वयमादिर्येषां तेषां संसारिजीवानामि न खतन्त्रः = न स्वाधीनः । जीवो हि कर्मापेक्षया सुखदुः भुनक्ति, ईश्वरश्च तदपेक्षयैव ते ददातीति द्वयोरपि कर्मसापेक्षत्वं त्परतन्त्रता । न कस्य तदपेक्षत्वे परतन्त्रताऽन्यस्य च स्वतन्त्रत युक्तं प्रतिपादयितुम् ? । तदेव हि स्वातन्त्र्यं नाम यदितरा नपेक्षत्वमिति भावः । ननु कर्मापेक्षत्वमात्रेणाऽस्वातव्यं तत्रेय एव सुखदुःखादिदाने, सर्जने तु स्वातन्त्र्यमवशिष्यत एवेति चें त्राह-कर्मजन्ये=कर्मनिष्पाद्ये, वैचित्र्ये-सुखदुःखादिवैविध्ये, स्वी इति शेषः । चो हेतौ । यतः कर्मजन्यं वैचित्र्यमतः, अनेन प्रस्तुतेन, शिखण्डिना=शिखण्डिनामराजपुत्रतुल्येन, किम् ? किमपि प्रयोजनमित्यर्थः । कर्मणैव चेजन्ममरणादिसर्वविधकार्य जार्य न कापि हानिः । ईश्वरं स्वीकृत्याऽपि कर्मणोऽवश्यापेक्षणीय तदेवैकं मन्यताम् , ईश्वरश्च प्रयोजनाऽभावात्त्यज्यतामिति भाव कापेक्षे हि सुखादावीश्वरः शिखण्डितुल्यो जायते । यथा । महाभारते कथा-अर्जुनभीष्मयो युद्धे दुपदराजपुत्रं शिखण्डिन
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org