________________
३८
श्रीवीतरागस्तवे पञ्चमः प्रकाशः
भावः । यस्य देवा अपि सेवकास्तस्याऽन्ये तथेति किमु वक्त व्यम् ?, असेवकाश्च भाग्यवञ्चिता एवेति हृदयम् ॥१४॥ इति श्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तव कीर्तिकलाख्यायां व्याख्यायां चतुर्थः प्रकाशः ॥४॥
""
पञ्चमः प्रकशः
अथाऽष्टप्रातिहार्यरूपाऽतिशयान् वर्णयश्चैत्यपादपं वर्णयति - गायन्निवाऽलिविरुतै नृत्यन्निव चलैर्दलैः । स्वगुणैरिव रक्तोऽसौ मोदते चैत्यपादपः
॥१॥
गायन्निति - असौ - आगमादिषु समवसरणस्थतया वर्णितत्वा त्सम्प्रति विप्रकृष्टः, चैत्यपादपः - तन्नाम्ना प्रसिद्धः समवसरणस्थोऽ शोकद्रुमः, अलिविरुतैः–अलीनां भ्रराणां विरुतै गुञ्जनैः कृत्व स्वस्योपरि सुगन्धिसमाकृष्टानामितस्ततो भ्राम्यतामित्यर्थबलाल्लभ्यते । गायन = गानं कुर्वन्निव । तथा, चलैः = वहमा नपवननोदनय कम्पमानैः, दलैः–पत्रैः कृत्वा,
"
“ द्विरेफपुष्पलिभृङ्गषट्पदभ्रमरा लयः " पत्रं पलाशं छदनं दलं पर्ण छदः पुमानि " चामरः । नृत्य - नृत्यं कुर्वन्निव, किञ्च त्वद्गुणैः = तव गुण गुण रूपैः रञ्जनद्रव्यैः कृत्वेव, रक्तः = रक्तवर्णः, अनुरक्तश्च, गुणैर्धनुरज्यनि जना इति भावः । अत एव मोदते हृप्यति, यो हि मोदते
,
3
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org