________________
(9)
कीर्तिकलापमालिभारितः
उदाताऽत्युत्कृष्टा, उदास, सुकवादिति भावः, सा चासौ शान्त सौम्या, उद्वेगाजनिकेत्यर्थः । अन्येषां तु मुद्रा दुष्करा भीषण चेति भावः । तया तादृश्या, मुद्रयैव = पर्यशासनादिरूपयैत्र, एसकारेमाऽन्यगुणापेक्षया मुद्राया अपकर्षो ध्वन्यते, जगत्वपी त्रिभुवनम् , जिग्ये अधरीकृता, तादृशमुद्राया अन्यत्राभावात् , हीनमुणो हि जित एव, उत्कृष्टगुणश्च जेतैव । मुद्रयैत्र पत्र जगस्त्रयजयस्तत्र ततोऽप्यधिकोत्कृष्टगुणान्तरेण जगत्त्रयजय इति किमु वक्तव्यम् । भगवतो गुणमात्रं जगज्जेविति भावः ॥१॥
तादृशस्य भगवतो दूषणे स्वस्यैव लाघवमित्याहमेरुस्तृणीकृतो मोहात्पयोधि!ष्पदीकृतः । गरिष्ठेभ्यो मरिष्ठो यैः पाप्मभिस्त्वमपोदितः ॥२॥
मेरुरिति-भगवन्!, यैः, पाप्मभिः पूज्यपूज्याव्यतिक्रमजन्यप्रत्यवायपरिगतत्वात्पापकर्मभिर्जनैः परतीर्थिकैः, गरिष्ठेभ्यः लोके मुरुतस्तया ख्यातेभ्य इन्द्रादिभ्यः, तानपेक्ष्याऽपीत्यर्थः । गरिष्ठः= श्रेष्ठः; कथमन्यथा तैस्तस्य पूजादीति भावः, तादृशः, त्वम् भवान् चीतरागः सर्वजैत्रगुणाकरः, अपोदितः अपवादोऽवर्णवादः, तद्विषयःकृतः, असत्तकैरसदारोपैश्च दूषितः, तैः तादृशैःपाप्मभिः, मोहात्= अज्ञानात् , मेरुः=सुवर्णमयः पर्वतेन्द्रः, तृणीकृतः तृणवद्गणितः, तथा, पयोधिः समुद्रः, गोष्पदीकृत्तः गोष्पदमात्रमित्येवं गणितः, नहि मेरुस्तृणवत् , समुद्रो वा गोष्पदमात्रम् । एवञ्च लयोस्तथागण
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org