________________
कीर्तिवालावाखाविभक्तिः
-
-
THEATER
बमः = नमोऽस्तु । साकल्येन कर्मक्षयसद्धावान्मूलाभावाद्भवादिसाहित्यं भगवत एव नान्यस्येति सर्वथा भगवानेव नमस्करणीय इति भावः ॥४॥
वीतरागादेवेष्टसिद्धिसम्भव इत्याहअनुक्षितफलोदग्रादनिपातगरीयसः । असङ्कल्पितकल्पद्रोस्त्वत्तः फलमवाप्नुयाम् ॥५॥
अनुक्षितेति-अनुक्षितफलोदग्रात न उक्षितः सिक्तः, सेक विनैवेति यावत् । फलैः कृत्वोदन उन्नतः, उत्कृष्टफलप्रद इत्यर्थः । तस्मात्तादृशात् । वृक्षादेहि फलं सेकसम्बर्षिताल्लाककमRA परदेवाश्च वल्यादिप्रदानरूपसेकालापुत्राविरूपलाNिTतु बीतरात्वानिहेतुकपरमकारुणिकालाघडलकिक - प्रकारसेकं विनैव ददातीत्यत एव स एवं फलोवमा नया भावः । “तुङ्गमुच्चमुन्नतमुधुरम् । प्रांशुच्छ्रितमुष का चि. ।६।१४२८-२९।) इति । तथा – अनिपातगरीयसानिपातोऽधोगमनं यस्य स चाऽसौ गरीयांश्च, स ततः, अप्रतिपातिनो गुरुतरादित्यर्थः । क्षायिकभावस्थतया मुक्ततथा प्रतिपातस्य स्वकक्षास्खलनरूपस्य कथाया अप्यनवसरात् , अतएव च जगदुरोः । नत्वन्यदेववदवतारादिना प्रतिपातिनो रागादिमत्त्वेना. शुरोति भावः । ननु भवतु स तथा, तव को लाभ इलि चेतनाह-- असङ्कल्पितकल्पद्रोः = असक्कल्पितस्याऽवाञ्छितस्थाऽपि
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org