________________
भीमाश
नारका इति--यस्य यादृशस्य वीतरागस्य, कल्याणपर्वसु कल्याणानां सर्वसत्त्वशुभानां पर्वसु महोत्सवाऽवसरेषु, अवसरविशेषेषु वा प्रसिद्धेषु पञ्चकल्याणकेषु च्यवनादिषु, नारकाः नरकस्था एकान्तदुःखिनः । अपिनाऽन्यस्य तु कथैव केति सूच्यते । मोदन्ते क्षणं सुखमनुभवन्ति । वीतरागमाहास्यादिति भावः । तच्च माहात्म्यं चारित्रमूलमित्यतः, तस्य-ताशस्य वीतरागस्य, पवित्रम् = सर्वजगत्सुखजननादिना स्मरणादिना मनःशुद्धिजनकत्वाच्च पुण्यम्, चारित्रम्चरित्रम् , वाकारःपूर्वोक्ताद्भुतमुणसमुच्चये भिन्नक्रमः । का, वर्णयितुम् , क्षमः =न कोपीत्यर्थः । तस्य महाविषयतयाऽन्यत्राऽश्रुतादृष्टतया च वागतीतत्वादिति भावः ॥७॥
सर्वमप्यद्भुतं वीतरागस्येत्युपसंहरतिसमोऽद्भुतोऽद्भुतं रूपं सर्वात्मसु कृपाऽद्भुता । सर्वाद्भुतनिधीशाय तुभ्यं भगवते नमः ॥८॥
इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितश्रीवीतरामस्त। दशमः प्रकाशः ॥ १०॥ - शम इति-शमः-तृष्णाक्षयः, अद्भुता इतरत्राऽनुफ्ला म्भाद्विलक्षणत्वाद्विस्मयजनकः । तथा, रूपम् स्वरूपम् , अद्भुतम् उक्तातिशयादिहेतोरिति भावः । सर्वात्मसु-सर्वजीवेषु, कृपा
क्षुता । अमल ताशकृपाऽलाभादिति भावः । किं परिग नया, यदद्भुतं तत्सर्फ तवैवेत्यत:-सर्वाद्भुतनिधीशाय
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org